Book Title: Phit Sutrani
Author(s): Franz Kielhorn
Publisher: Leipzig

View full book text
Previous | Next

Page 19
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ फिटसूत्राणि ॥ [२,६.७. सिकौ ॥ शिट् सर्वनाम। कर्णाभ्यां कुबुकादधि। ऋ वे० १०.१६३.१.। ओष्ठाविव मधु । ऋ० वे० २. ३९.६.। विश्वो विहायाः। ऋ० वे० १.१२८.६.॥ न श ॥ इदं च सर्वनामसंज्ञाप्रवृत्तिकाले यददनं तत्रैव प्रवर्तते। ते नेमं स्तोममर्हते। ऋ वे०१.९४.१.। इत्यादौ न दोषः । सर्वोभान्यशब्दा गणे ऽन्तोदात्ता निपात्यन्ते तयोरन्यः पिप्पलम् । ऋ वे० १. १६४. २०. । इत्यादी तथा दर्शनात् । परो मात्रया। ऋ वे० ७.९९.१.। इत्यादी व्यत्ययेनान्तोदात्तत्वं परं मृत्यो। ऋ० वे० १०. १८. १. । इत्यादावाद्युदात्तस्थापि दर्शनात् । स्वाङ्गेत्यादि किम् । घटः । अदन्तानां किम् । बाह राजन्यः । ऋ० वे० १०.९०. १२. ॥ फि• वृ॥ स्वाङ्गसिटामदन्तानाम् ॥ सिडिति सर्वादीनां संज्ञा । स्वाङ्गवाचिनां सिटां च सादीनामदन्तानामकारान्तानामादिरुदात्तो भवति । दन्तः पादः हस्तः केशः। सिटाम् । सर्वः विश्वः । स्वाङ्गसिटामिति किम् । सुसुखः सूदरः आम्रः । अदन्तानामिति किम् । ग्रीवा बाहुः॥ प्राणिनां कुपूर्वम् ॥ ७ ॥ सि. कौ ॥ कवर्गात्पूर्व आदिरुदात्तः । काकः। वृकः । शुकेषु मे । ऋ वे० १. ५०. १२. । प्राणिनां किम् । उदकम् ॥ लश ॥ प्राणिनां कुपूर्वमिति। तस्य समूहः । पा. ४. २. ३७ । इति सूत्रे न्यासहरदत्तयोः कुपूर्वाणामिति पाठो दृश्यते। कवगाद्ये पूर्व तन्मध्य आदिरित्यर्थः । सर्वनामकार्य तु सौत्रत्वान्न। कावित्येव सिद्धे पूर्वग्रहणं व्यवहितस्यापि ग्रहणार्थम्। तेन कुपूर्वमिति पाठे ऽपि चटकादावाबुदात्तत्वं भवत्येव । उदकमिति। कर्दमादिरयम् । ३. १० । क्वित्यादि किम् । हरिणः । अन्ये तूत्तरसूचवदचाप्यादिरिति न संबध्यते नपुंसकस्वरसात् तेन चटकादावनेन मध्योदात्तत्वं हरदत्तो तपाठस्तु चिन्त्य एवेत्याहुः॥ फि° वृ०॥ प्राणिनां च कुपूर्वाणाम् ॥ कवर्गपर्वाणां प्राणिवाचिनामादिषदातो भवति । काकः For Private And Personal Use Only

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102