Book Title: Phit Sutrani
Author(s): Franz Kielhorn
Publisher: Leipzig
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१, २१. २२.२३.२४.] ॥ फिटसूत्राणि ॥
का बहुलिकेति कृत्तिकापर्यायौ । अत्र पक्षे कृत्तिकेत्यादेः
प्रयोजनं मघा विशाखेत्यादि ॥ फि. वृ०॥ कवर्गपूर्वो य आप्तद्विषयस्य नक्षत्रस्थान्त उदात्तो न भवति
कृत्तिकाख्या चेत् । कृत्तिका आर्यिका बहुलिका। कुपूर्वस्येति किम् । बहुला। कृत्तिकाख्या चेदिति किम् । मघा। आख्याग्रहणं किम् । कृत्तिकासु या जाता माणविका कृत्तिका॥
घृतादीनां च ॥ २२ ॥ सि की॥ अन्त उदात्तः । घृतं मिमिक्षे। ऋ० वे. २. ३. ११. । पाच
तिगणोऽयम् ॥ लश ॥ आकृतीति। वराहमिन्द्र एमुषम् । ऋ० वे० ८.६६. १०. ।
इत्यादावन्तोदात्तदर्शनाद्वराहशब्दो ऽप्यत्र बोध्य : ॥ फि० वृ०॥ घृतादीनामन्त उदात्तो भवति। घृतं रजतं श्वेतं सप्त अष्टौ
जातरूपमिति घृतादयः॥
ज्येष्ठकनिष्ठयोर्वयसि ॥ २३॥ सि की ॥ अन्त उदात्तः स्यात् । ज्येष्ठ आह चमसा। कनिष्ठ आह च
तुरः । ऋवे. ४. ३३. ५.। वयसि किम्। ज्येष्ठः श्रेष्ठः । कनिष्ठी
ऽल्पिष्ठः । इह नित्त्वादाचुदात्त एव । पा० ६. १. १९७॥ ल° प० ॥ ज्येष्ठकनिष्ठयोः । वृद्धयुवशब्दयोWकन्नादेशौ। प्रशस्याल्पश
ब्दयोस्तावादेशो यदा तदा प्रत्युदाहरणम् ॥ फि वृ०॥ ज्येष्ठ कनिष्ठ इत्येतयोर्वयस्यभिधेये ऽन्तोदात्तो भवति। ज्येष्ठः
कतरो युवयोः कनिष्ठ : कतरः। वयसीति किम । ज्येष्ठोऽयं गर्दभः । भारोबहने समर्थः । कनिष्ठोऽयम्। अशक्त इत्यर्थः ॥
विल्वतिष्थयोः स्वरितो वा ॥ २४ ॥ सि० की॥ अनयोरन्तः स्वरितो वा स्यात् । पक्ष उदात्तः ॥ लश ॥ पक्ष उदात्त इति । उदाग्रहणानुवृत्तेरिति भावः ॥ फि वृ०॥ विल्वतिष्थयोवा स्वरितः
विल्व तिष्य इत्येतयोवी स्वरितो ऽन्तो भवति । विल्वः तिष्यः ॥ इति फिटसूत्रवृत्ती प्रथमः पादः ॥
॥ इति फिटसूत्रेषु प्रथमः पादः ॥
For Private And Personal Use Only

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102