Book Title: Phit Sutrani
Author(s): Franz Kielhorn
Publisher: Leipzig
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
सि० कौ० ॥
ल० श० ॥ फि० वृ° ॥
१, १४.१५.१६. १७.१८.] ॥ फिट्सूत्राणि ॥
फि° वृ° ॥ अङ्गुष्ठोदकवकवशानां छन्दसि ॥
www. kobatirth.org
सि० कौ० ॥ ल० श० ॥
१
Acharya Shri Kailassagarsuri Gyanmandir
अङ्गुष्ठ उदक वक वशा इत्येतेषां छन्दस्यन्त उदात्तो भवति । अङ्गुष्ठ। अङ्गुल्याङ्गुष्ठं गृह्णीयात् । उदक। तस्मादुदकमुच्यते । अ° वे॰ ३. १३.४. । वक । वको वै दाल्भ्यः । वको ऽन्यः । वशा । वशा माता राजन्यस्य । अ० वे० १०. १०. १८. । वशान्या ॥
पृष्ठस्य च ॥ १५ ॥
छन्दस्यन्त उदात्तः स्यात् ॥
मृष्टस्येति पाठान्तरम् ॥
वा भाषायाम् ॥ १६ ॥
पृष्ठम् ॥
वा भाषायामिति । पते स्वाङ्गशिटाम् । २. ६ . । इत्याद्युदात्तत्वम् । मृष्टे निष्ठा च द्व्यजनात् । पा° ६. १. २०५. । इति तत् ॥ फि० वृ० ॥ भाषायां मृष्टस्य वान्त उदात्तो भवति । मृष्टः ॥ अर्जुनस्य तृणाख्या चेत् ॥ १७ ॥
सि० कौ० ॥ उनर्वनन्तानाम् । २. ९. । इत्याद्युदात्तस्यापवादः ॥ फि° वृ° ॥ अर्जुनस्य तृणाख्यायाम् ॥
मृष्टस्य च ॥
छन्दसि मृष्टस्यान्त उदात्तो भवति । शर्वयों मृष्टा मया भवन्ति ॥
अर्जुनस्य तृणाख्यायामन्त उदात्तो भवति । अर्जुनानि तृणानि । तृणग्रहणं किम् । अर्जुनो वृक्षः । आख्याग्रहणं किम् । अर्जुनसखः ॥
अर्यस्य स्वाम्याख्या चेत् ॥ १८ ॥
सि° कौ° ॥ यान्तस्यान्त्यात्पूर्वम् । ३. १३. । इति यतो ऽनावः । पा° ६. १. २१३. । इति वाद्युदात्ते प्राप्ते वचनम् ॥
वैश्ये त्वाद्युदात्त एव ॥
ल० श० ॥
फि° वृ० ॥ अर्यस्यान्त उदात्तो भवति स्वाम्याख्या चेत् । अर्यः स्वामी । स्वाम्याख्या चेदिति किम् । अर्यो वैश्यः । आख्या ग्रहणं किम् । अर्य एव स्वामी । अर्य एव वैश्यः ॥
For Private And Personal Use Only

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102