Book Title: Phit Sutrani
Author(s): Franz Kielhorn
Publisher: Leipzig

View full book text
Previous | Next

Page 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ अथ फिटसूत्राणि ॥ फिषोऽन्त उदातः ॥१॥ सि को ॥ प्रातिपदिकं फिट् । तस्थान्त उदात्तः स्यात् । उच्चैः॥ सश॥ फिडिति प्रातिपदिकस्य पूर्वाचार्यसंज्ञा । उच्चैः वृक्ष इति । नन्वत्रीदि चेडेंसिः। उ० ५. १२. । व्रवेः सः कित् । उ० ३.६६। इति व्युत्पादनात्प्रत्ययस्वरेणैवान्तोदात्तत्वसिद्धिरिति चेत् । न । अव्युत्पत्तिपक्ष आवश्यकत्वात् ॥ फि. वृ०॥ श्रीगणेशाय नमः ॥ फिषोऽन्त उदात्तः॥ फिडन्तोदात्तो भ वति। किं चेदं फिडिति। फिडिति प्रातिपदिकप्रदर्शनार्थम्। शान्तनवाचार्यः फिडिति प्रातिपदिकसंज्ञां कृतवान् । अर्थवदधातुरप्रत्ययः फिट । कृत्तद्धितसमासाश्चेति। डित्थः डविस्थः ताम्रः पाम्रः कर्ता ही औपगवः कापटवः राजपुरुषः ब्राह्मणकम्बलः । स्वरविधाने ऽन्त उदात्त इति प्रक्रान्तम् ॥ पाटलापालङ्काबासागरार्थीनाम् ॥२॥ सि. की ॥ एतदर्थानामन्त उदात्तः। पाटला फलेरुहा सुरूपा पाक लेति पर्यायाः। लघावन्ते । २. १९. । इति प्राप्ते । अपालङ्क 'व्याधिघात आरेवत आरग्बधेति पर्यायाः । अम्बार्थः । माता। उनर्वनन्तानाम् ।२.९.। इत्यायुदात्ते प्राप्ते। सागरः समुद्रः॥ पाटलापालङ्कावौषधिविशेपस्य वाचकौ । लघावन्त इति प्राप्त इति । पूर्वापरान्वयीदम् । इदमुपलक्षणं क्वचिङ्घखातस्खेत्यादीनामपि दुर्वारखादित्याहुः । सागर इत्यादि। पचापि लघावन्त इति प्राप्तमिति ॥ फि ॥ पारणा चपाल पम्बा सागर इत्येवमर्थानां शब्दानामत For Private And Personal Use Only

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 102