________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ अथ फिटसूत्राणि ॥
फिषोऽन्त उदातः ॥१॥ सि को ॥ प्रातिपदिकं फिट् । तस्थान्त उदात्तः स्यात् । उच्चैः॥ सश॥ फिडिति प्रातिपदिकस्य पूर्वाचार्यसंज्ञा । उच्चैः वृक्ष इति ।
नन्वत्रीदि चेडेंसिः। उ० ५. १२. । व्रवेः सः कित् । उ० ३.६६। इति व्युत्पादनात्प्रत्ययस्वरेणैवान्तोदात्तत्वसिद्धिरिति चेत् ।
न । अव्युत्पत्तिपक्ष आवश्यकत्वात् ॥ फि. वृ०॥ श्रीगणेशाय नमः ॥ फिषोऽन्त उदात्तः॥ फिडन्तोदात्तो भ
वति। किं चेदं फिडिति। फिडिति प्रातिपदिकप्रदर्शनार्थम्। शान्तनवाचार्यः फिडिति प्रातिपदिकसंज्ञां कृतवान् । अर्थवदधातुरप्रत्ययः फिट । कृत्तद्धितसमासाश्चेति। डित्थः डविस्थः ताम्रः पाम्रः कर्ता ही औपगवः कापटवः राजपुरुषः ब्राह्मणकम्बलः । स्वरविधाने ऽन्त उदात्त इति प्रक्रान्तम् ॥
पाटलापालङ्काबासागरार्थीनाम् ॥२॥ सि. की ॥ एतदर्थानामन्त उदात्तः। पाटला फलेरुहा सुरूपा पाक
लेति पर्यायाः। लघावन्ते । २. १९. । इति प्राप्ते । अपालङ्क 'व्याधिघात आरेवत आरग्बधेति पर्यायाः । अम्बार्थः । माता। उनर्वनन्तानाम् ।२.९.। इत्यायुदात्ते प्राप्ते। सागरः समुद्रः॥ पाटलापालङ्कावौषधिविशेपस्य वाचकौ । लघावन्त इति प्राप्त इति । पूर्वापरान्वयीदम् । इदमुपलक्षणं क्वचिङ्घखातस्खेत्यादीनामपि दुर्वारखादित्याहुः । सागर इत्यादि।
पचापि लघावन्त इति प्राप्तमिति ॥ फि ॥ पारणा चपाल पम्बा सागर इत्येवमर्थानां शब्दानामत
For Private And Personal Use Only