Book Title: Phit Sutrani
Author(s): Franz Kielhorn
Publisher: Leipzig
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ फिटसूत्राणि ॥ [१, ६. ७. ८. स्वागत्वापेक्षवादन्तरङ्गवं चिन्त्यमातस्मात्स्ताङ्गशिटाम।२. ६.। इति सूत्रेऽन्तग्रहणात्सर्वनामप्रातिपदिकसंज्ञाकालिकादन्तवमादाय तत्प्रवृत्तिरिति बोध्यम्। एवं पूर्वत्र गुदाशब्दे ऽपि बोध्यम्। अस्थ्यादिस्वाङ्गवाचकशकशब्दे स्वाङ्गशिटाम। २.६. । इत्याद्युदात्तत्वप्राप्त्या सो ऽप्यत्र प्रत्युदाहरणम् । ग्रीवायां बद्धो अपिकक्ष आसनि । ऋ० वे०४. ४०.४.। -
त्यादी ग्रीवाशब्दस्यान्तोदात्तत्वं तु छान्दसत्वान्निर्वाह्यम् ॥ फि ॥ खान्तस्य शब्दस्थाशकारमकारादेरन्त उदात्तो भवति। सुखं
दुःखं नखम् उखा। अस्मादेरिति किम् । शिखा मुखम् ॥ हिष्ठवासरतिशत्थान्तानाम् ॥ ७ ॥ ॥ एषामन्त उदात्तः स्यात् । अतिशयेन बहलो बंहिष्ठः । नित्त्वादाचुदात्ते । पा. ६. १. १९७. । प्राप्ते । बंहिष्ठरश्वैः सुवृता रथेन । यद्वंहिष्ठं नातिविधे । ऋ० वे० ५. ६२. ९.। इत्यादी व्यत्ययादायुदात्तः। संवत्सरः। अव्ययपूर्वपदप्रकृतिखरो। पा.६.२.२. । इत्र बाध्यत इत्याहुः । सप्ततिः अशीतिः । लघावन्ते । २. १९. । इति प्राप्ते । चत्वारिंशत् । इहापि प्रावत् । अभ्यूाना प्रभृथस्यायोः। ऋ० वे० ५.४१. १९.। अव्ययपूर्वपदप्रकृतिस्वरो। पा. ६. २. २. । ऽत्र बाध्यत
इत्याहुः । थाथादिसूत्रेण। पा. ६.२. १४४.। गतार्थमेतत् ॥ व श॥ आहुरिति । अत्रारुचिवीजं तु संपूर्वाच्चित् । उ॰ ३. ७२. ।
इति सरप्रत्ययस्य चित्त्वात्सिद्धम् । पा० ६.१.१६३ । परिवत्सरस्तूदाहार्य इति । अनेनैव सिद्धे तद्यर्थमित्याशय इति तत्त्वम्। अत्र सूत्रे शत्साहचर्यात्तिशब्दः पंत्यादिसूत्रविहित
एव गृह्यते । पा. ५. १. ५९.॥ फि वृ०॥ हिष्ठ । वत्सर। ति । शत् । थ। इत्येवमन्तानामन्त उदात्तो
भवति। हिष्ठान्तानाम् । वहिष्ठः बंहिष्ठः । वत्सरान्तानाम् । संवत्सरः इदावत्सरः इवत्सरः । त्यन्तानाम् । सप्ततिः नवतिः। शदन्तानाम। चत्वारिंशत् पञ्चाशत्। थान्तानाम् । गूथं प्रोथः यूथः ॥
दक्षिणस्य साधी ॥८॥ सि को ॥ अन्त उदात्तः स्यात् । साधुवाचिवाभावे तु व्यवस्थायां
For Private And Personal Use Only

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102