Book Title: Paniniya Ashtadhyayi Pravachanam Part 03
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
चतुर्थाध्यायस्य प्रथमः पादः
२६ विशेषः स्वर-डीप और डीए प्रत्यय का पृथक् विधान इसलिये किया गया है कि डीप् प्रत्यय के पित् होने से 'अनुदात्तौ सुप्पितौ' (३।१।४) से अनुदात्त स्वर होता है और डीए प्रत्यय का 'आधुदात्तश्च' (३।१।३) से आधुदात्त स्वर होता है। ङीप्
(२३) दामहायनान्ताच्च ।२७। प०वि०-दाम-हायनान्तात् ५ ।१ च अव्ययपदम्।
स०-दाम च हायनश्च तौ दामहायनौ, दामहायनावन्ते यस्य तत्दामहायनान्तम्, तस्मात्-दामहायनान्तात् (इतरेतरयोगद्वन्द्वगर्भितबहुव्रीहिः) ।
___ अनु०-संख्यादे:, बहुव्रीहे:, डीप् इति चानुवर्तते, अव्ययादेरिति च नानुवर्तते, स्वरितत्वाभावात् ।
अन्वय:-संख्यादेर्दामहायनान्ताच्च बहुव्रीहे: स्त्रियां डीम् ।
अर्थ:-संख्यादेर्दामन्ताद् हायनान्ताच्च बहुव्रीहिसंज्ञकात् प्रातिपदिकात् स्त्रियां डीप् प्रत्ययो भवति।
उदा०- (दाम) द्वे दामनी यस्या: सा-द्विदाम्नी गर्दभी। त्रीणि दामानि यस्या: सा-त्रिदाम्नी गर्दभी। (हायन:) द्वौ हायनौ यस्याः सा द्विहायनी। त्रीणि हायनानि यस्याः सा त्रिहायनी।
आर्यभाषा: अर्थ-(संख्यादेः) संख्यावाची शब्द जिसके आदि में है तथा (दामहायनान्तात्) दाम और हायन शब्द जिसके अन्त में है उस (बहुव्रीहे:) बहुव्रीहि-संज्ञक प्रातिपदिक से (स्त्रियाम्) स्त्रीलिङ्ग में (डीप) ङीप् प्रत्यय होता है।
__ उदा०-(दाम) द्वे दामनी यस्या: सा-द्विदाम्नी गर्दभी। दो बन्धनोंवाली रासभी। त्रीणि दामानि यस्या: सा-त्रिदाम्नी गर्दभी। तीन बन्धनोंवाली वैशाखनन्दिनी। (हायन:) द्वौ हायनौ यस्याः सा द्विहायनी। दो वर्ष की आयुवाली गौ आदि। त्रीणि हायनानि यस्या: सा त्रिहायनी। तीन वर्ष की आयुवाली गौ आदि।
सिद्धि-(१) द्विदाम्नी। द्वि+दामन्+डी। द्विदाम्न्+ई। द्विदाम्नी+सु। द्विदाम्नी।
यहां 'अल्लोपोऽन:' (६।४।१३४) से 'अ' लोप होता है। शेष कार्य पूर्ववत् है। ऐसे ही-त्रिदाम्नी।
(२) द्विहायनी। द्वि+हायन। विहायन+डीप् । द्विहायनी+सु। द्विहायनी। पूर्ववत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org