Book Title: Paniniya Ashtadhyayi Pravachanam Part 03
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
चतुर्थाध्यायस्य चतुर्थः पादः लब्ध-अर्थप्रत्ययविधिः
यथाविहितम् (यत्)—
(१) धनगणं लब्धा । ८४ ।
प०वि०-धन-गणम् २।१ ( पञ्चम्यर्थे ) लब्धा १ । १ ।
स०- धनं च गणश्च एतयोः समाहारो धनगणम्, तत्-धनगणम्
( समाहारद्वन्द्वः) ।
अनु०-तत्, यत् इति चानुवर्तते ।
अन्वयः-तद् धनगणाभ्यां लब्धा यत् ।
अर्थः-तद् इति द्वितीयासमर्थाभ्यां धनगणाभ्यां प्रातिपदिकाभ्यां लब्धा इत्यस्मिन्नर्थे यथाविहितं यत् प्रत्ययो भवति।
उदा० - (धनम् ) धनं लब्धा - धन्यः । ( गण:) गणं लब्धा-गण्यः । आर्यभाषा: अर्थ- (तत्) द्वितीया-समर्थ (धनगणम्) धन और गण प्रातिपदिकों से ( लब्धा) प्राप्त करनेवाला अर्थ में (यत्) यथाविहित यत् प्रत्यय होता है ।
उदा०- (धन) धन को लब्धा= प्राप्त करनेवाला - धन्य । ( गण ) गण = समूह को
लब्धा-गण्य |
५२५
सिद्धि-धन्यः । धन+अम्+यत् । धन्+य। धन्य+सु । धन्यः ।
यहां द्वितीया-समर्थ 'धन' शब्द से लब्धा अर्थ में इस सूत्र से यथाविहित प्राग्-हितीय 'यत्' प्रत्यय है । 'यस्येति च' (६ । ४ । १४८) से अंग के अकार का लोप होता है। ऐसे ही - गण्यः ।
विशेषः 'लब्धा' यहां 'डुलभष् प्राप्तौं' (भ्वा०अ०) धातु से 'तृन्' (३ ।२ । १६५) सेतच्छील आदि अर्थों में 'तृन्' प्रत्यय है; तृच् नहीं । अतः इसके प्रयोग में 'न लोकाव्ययनिष्ठाखलर्थतृनाम्' (२ / ३ /६९ ) से षष्ठी विभक्ति का प्रतिषेध होने से 'कर्मणि द्वितीया' (२1३1२) द्वितीया विभक्ति है- धनगणं लब्धा ।
णः
Jain Education International
(२) अन्नाण्णः । ८५ ।
प०वि०-अन्नात् ५।१ णः १ । १ । अनु०-तत्, लब्धा इति चानुवर्तते ।
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624