Book Title: Paniniya Ashtadhyayi Pravachanam Part 03
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar

View full book text
Previous | Next

Page 579
________________ ५४२ ५४२ पाणिनीय-अष्टाध्यायी-प्रवचनम् अन्वय:-छन्दसि तत्र सभाया: साधुढः । अर्थ:-छन्दसि विषये तत्र इति सप्तमीसमर्थात् सभा-शब्दात् प्रातिपदिकात् साधुरित्यस्मिन्नर्थे ढ: प्रत्ययो भवति । उदा०-सभायां साधु:-सभेय: । 'सभेयो युवाऽस्य यजमानस्य वीरो जायताम्' (यजु० २२ ।२२)। आर्यभाषा: अर्थ- (छन्दसि) वेदविषय में (तत्र) सप्तमी-समर्थ (सभाया:) सभा प्रातिपदिक से (साधु) निपुण/योग्य अर्थ में (द:) ढ प्रत्यय होता है। उदा०-सभायां साधुः-सभेयः । सभा में जो निपुण/ योग्य है वह-सभेय। सभेयो युवाऽस्य यजमानस्य वीरो जायताम्' (यजु० २२ १२२)। इस यजमान का वीर युवा सभेय (सभा में निपुण/योग्य) हो। .. वासि-अर्थप्रत्ययविधिः यथाविहितम् (यत्) (१) समानतीर्थे वासी।१०७। प०वि०-समान-तीर्थे ७।१ वासी ११ । स०-समानं च तत् तीर्थम्-समानतीर्थम्, तस्मिन्-समानतीर्थे (कर्मधारयः)। अनु०-तत्र इत्यनुवर्तते। अन्वय:-तत्र समानतीर्थाद् वासी यत्। अर्थ:-तत्र इति सप्तमीसमर्थात् समानतीर्थ-शब्दात् प्रातिपदिकाद् वासीत्यस्मिन्नर्थे यथाविहितं यत् प्रत्ययो भवति । __ उदा०-समानतीर्थे वासीति-सतीर्थ्य: । समानोपाध्याय इत्यर्थः । तीर्थशब्दोऽत्र गुरुवचनो गृह्यते। आर्यभाषा: अर्थ-(तत्र) सप्तमी-समर्थ (समानतीर्थे) समानतीर्थ प्रातिपदिक से (वासी) रहनेवाला अर्थ में (यत्) यथाविहित यत् प्रत्यय होता है। उदा०-समान (एक) तीर्थ पर रहनेवाला-सतीर्थ्य। समान-उपाध्यायवाला (सहपाठी)। यहां तीर्थ' शब्द गुरु-वाचक है। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624