Book Title: Paniniya Ashtadhyayi Pravachanam Part 03
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar

View full book text
Previous | Next

Page 589
________________ ५५२ पाणिनीय-अष्टाध्यायी-प्रवचनम् उदा०-बर्हिषि दत्तम्-बर्हिष्यम्। 'बर्हिष्येषु निधिषु प्रियेषु' (ऋ० १० ।१५ ।५)। आर्यभाषा: अर्थ-(छन्दसि) वेदविषय में (तत्र) सप्तमी-समर्थ (बर्हिषि) बर्हिष् प्रातिपदिक से (दत्तम्) दिया हुआ अर्थ में (यत्) यथाविहित यत् प्रत्यय होता है। उदा०-बर्हि अन्तरिक्ष/जल में दिया हुआ-बर्हिष्य। 'बर्हिष्येषु निधिषु प्रियेषु (ऋ० १० ११५ १५)। सिद्धि-बर्हिष्यम् । बर्हिष्+डि+यत् । बर्हिष्+य । बर्हिष्य+सु। बर्हिष्यम् । यहां सप्तमी-समर्थ 'बर्हिष्' प्रातिपदिक से दत्त-अर्थ में इस सूत्र से यथाविहित प्राग-हितीय यत्' प्रत्यय है। विशेषः बर्हिः' शब्द यास्की निघण्टु (वैदिक कोष) में अन्तरिक्ष-नामों (१३) में तथा उदक नामों (१।१२) में भी पठित है। भाग-कर्मार्थप्रत्ययविधिः यथाविहितम् (यत्) (१) दूतस्य भागकर्मणी।१२० । प०वि०-दूतस्य ६१ भाग-कर्मणी १।२। स०-भागश्च कर्म च ते भागकर्मणी (इतरेतरयोगद्वन्द्वः) । अनु०-यत्, छन्दसि इति चानुवर्तते । अत्र 'दूतस्य' इति षष्ठीनिर्देशात् षष्ठीसमर्थविभक्तिर्गृह्यते। अन्वय:-छन्दसि षष्ठीसमर्थाद् दूताद् भागकर्मणी यत् । अर्थ:-छन्दसि विषये षष्ठीसमर्थाद् दूत-शब्दात् प्रातिपदिकाद् भागे कर्मणि चार्थे यथाविहितं यत् प्रत्ययो भवति । भाग:-अंश: । कर्म=क्रिया। उदा०-दूतस्य भाग: कर्म वा-दूत्यम्। 'यदाने यासि दूत्यम्' (ऋ० १।१२।४)। आर्यभाषा अर्थ-छिन्दसि) वेदविषय में षष्ठी-समर्थ (दूतस्य) दुत प्रातिपदिक से (भाग-कर्मणी) भाग और कर्म अर्थ में (यत्) यथाविहित यत् प्रत्यय होता है। भाग अंश। कर्म-क्रिया। Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624