Book Title: Paniniya Ashtadhyayi Pravachanam Part 03
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar

View full book text
Previous | Next

Page 591
________________ ५५४ पाणिनीय-अष्टाध्यायी-प्रवचनम् उदा०- (रक्ष:) रक्ष: राक्षसों की हननी-रक्षस्या। या वां मित्रावरुणौ रक्षस्या तनूः' (मै०सं० २।३।१) हे मित्र और वरुण ! जो तुम्हारी तनू (काया) राक्षसों का हनन करनेवाली है। (यातु) यातु-राक्षसों की हननी-यातव्या। 'यातव्या' (मै०सं० २।३।१)। सिद्धि-(१) रक्षस्या। रक्षस्+आम्+यत् । रक्षस्+य। रक्षस्य+टाप् । रक्षस्या+सु। रक्षस्या। यहां षष्ठी-समर्थ रक्षस्' शब्द से हननी-अर्थ में इस सूत्र से यथाविहित प्राग्-हितीय 'यत्' प्रत्यय है। स्त्रीत्व-विवक्षा में 'अजाद्यतष्टाप्' (४।१।४) से 'टाप्' प्रत्यय होता है। (२) यातव्या । यहां यातु' शब्द से पूर्ववत् यत्' प्रत्यय है। ओर्गुणः' (६।४।१४६) से अंग को गुण तथा वान्तो यि प्रत्यये' (६।१।७८) से वान्त (अव्) आदेश होता है। प्रशस्यार्थप्रत्ययविधिः यथाविहितम् (यत्) (१) रेवतीजगतीहविष्याभ्यः प्रशस्ये।१२२ । प०वि०-रेवती-जगती-हविष्याभ्य: ५।३ प्रशस्ये ७१। स०-रेवती च जगती च हविष्या च ता:-रेवतीजगतीहविष्या:, ताभ्य:-रेवतीजगतीहविष्याभ्य: (इतरेतरयोगद्वन्द्व:) । प्रशंसनम्=प्रशस्यम्। अत्र 'कृत्यल्युटो बहुलम्' (३।३।११३) इति भावेऽर्थे क्यप् प्रत्ययः। अनु०-यत्, छन्दसि इति चानुवर्तते। अत्र प्रत्ययार्थसामर्थ्यात् षष्ठीसमर्थविभक्तिर्गृह्यते। अन्वयः-छन्दसि षष्ठीसमर्थाभ्यो रेवतीजगतीहविष्याभ्य: प्रशस्ये यत्। अर्थ:-छन्दसि विषये षष्ठीसमर्थेभ्य: रेवतीजगतीहविष्याशब्देभ्य: प्रातिपदिकेभ्य: प्रशस्य इत्यस्मिन्नर्थे यथाविहितं यत् प्रत्ययो भवति । __उदा०- (रेवती) रेवत्या: प्रशस्यम्-रेवत्यम् । यद् वो रेवती रेवत्यम् (का०सं० १८)। (जगती) जगत्या: प्रशस्यम्-जगत्यम्। 'यद् वो जगती जगत्यम्' (का०सं० १।८)। (हविष्या) हविष्याया: प्रशस्यम्-हविष्यम् । 'यद् वो हविष्या हविष्यम्' (का०सं० १।८)। आर्यभाषा: अर्थ-(छन्दसि) वेदविषय में, षष्ठी-समर्थ (रेवतीजगतीहविष्याभ्य:) रेवती, जगती, हविष्या प्रातिपदिकों से (प्रशस्ये) प्रशंसा करने अर्थ में (यत्) यथाविहित यत् प्रत्यय होता है। Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624