Book Title: Paniniya Ashtadhyayi Pravachanam Part 03
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
५३०
पाणिनीय-अष्टाध्यायी-प्रवचनम् आहवनीय और दक्षिणाग्नि नामक दो वेदियां और होती हैं। यजमान गार्हपत्य नामक वेदी में से अग्नि लेकर उन दोनों वेदियों में अग्नि का आधान करता है। आवहनीयाग्नि और दक्षिणाग्नि भी यजमान से संयुक्त हैं किन्तु उनकी गार्हपत्य अग्नि संज्ञा नहीं है।
तार्याद्यर्थप्रत्ययविधिः यथाविहितम् (यत्)(१) नौवयोधर्मविषमूलमूलसीतातुलाभ्यस्तार्यतुल्य
प्राप्यवध्यानाम्यसमसमितसम्मितेषु।६१। प०वि०-नौ-वय:-धर्म-विष-मूल-मूल-सीता-तुलाभ्य: ५ १३ तार्यतुल्य-प्राप्य-वध्य-आनाम्य-सम-समित-सम्मितेषु ७।३।
स०-नौश्च वयश्य धर्मश्च विषं च मूलं च मूलं च सीता च तुला च ता:-नौ०तुला:, ताभ्य:-नौ०तुल्याभ्य: (इतरेतरयोगद्वन्द्वः)। तार्यं च तुल्यश्च प्राप्यं च वध्यश्च आनाम्यं च समश्च समितं च सम्मितं च तानि-तार्यसम्मितानि, तेषु-तार्यसम्मितेषु (इतरेतरयोगद्वन्द्वः)।
__ अनु०-यत् इत्यनुवर्तते । अत्र प्रत्ययार्थद्वारेण तृतीयासमर्थविभक्तिगुंह्यते। ___ अन्वयः-तृतीयासमर्थेभ्यो नौवयोधर्मविषमूलमूलसीतातुलाभ्यो तार्यतुल्यप्राप्यवध्यानाम्यसमसमितसम्मितेषु यत्।
अर्थ:-तृतीयासमर्थेभ्यो नौवयोधर्मविषमूलमूलसीतातुलाभ्यः प्रातिपदिकेभ्यो यथासंख्यं तार्यतुल्यप्राप्यवध्यानाम्यसमसमितसम्मितेष्वर्थेषु यथाविहितं यत् प्रत्ययो भवति। उदाहरणम्प्रातिपदिकम् अर्थ:
शब्दरूपम् (१) नौः तार्यम् नावा तार्यम्-नाव्यमुदकम् । नाव्या नदी। (२) वयः तुल्यम् वयसा तुल्य:-वयस्य: सखा। (३) धर्मः प्राप्यम् धर्मेण प्राप्यम्-धर्म्य सुखम् । (४) विषम् वध्यः विषेण वध्य:-विष्यः शत्रुः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org