Book Title: Paniniya Ashtadhyayi Pravachanam Part 03
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
५२६
पाणिनीय-अष्टाध्यायी-प्रवचनम् अन्वय:-तद् अन्नाल्लब्धा णः ।
अर्थ:-तद् इति द्वितीयासमर्थाद् अन्न-शब्दात् प्रातिपदिकाल्लब्धा इत्यस्मिन्नर्थे ण: प्रत्ययो भवति ।
उदा०-अन्नं लब्धा-आन्न:।
आर्यभाषा: अर्थ-(तत्) द्वितीया-समर्थ (अन्नात्) अन्न प्रातिपदिक से (लब्धा) प्राप्त करनेवाला अर्थ में (ण:) ण प्रत्यय होता है।
उदा०-अन्न को लब्धा प्राप्त करनेवाला-आन्न। सिद्धि-आन्न: । अन्न+अम्+ण। आन्न्+अ। आन्न+सु। आन्नः।
यहां द्वितीया-समर्थ 'अन्न' शब्द से लब्धा अर्थ में इस सूत्र से 'ण' प्रत्यय है। पूर्ववत् अंग को आदिवृद्धि और अंग के अकार का लोप होता है।
गतार्थप्रत्ययविधिः यथाविहितम् (यत्)
(१) वशं गतः।८६। प०वि०-वशम् २।१ (पञ्चम्यर्थे) गत: १।१। अनु०-तत्, यत् इति चानुवर्तते । अन्वय:-तद् वशाद् गतो यत्।
अर्थ:-तद् इति द्वितीयासमर्थाद् वश-शब्दात् प्रातिपदिकाद् गत इत्यस्मिन्नर्थे यथाविहितं यत् प्रत्ययो भवति।
उदा०-वशं गत:-वश्य: कामप्राप्तो विधेय इत्यर्थः ।
आर्यभाषा: अर्थ- (तत्) द्वितीया-समर्थ (वशम्) वश प्रातिपदिक से (गतः) प्राप्त हुआ अर्थ में (यत्) यथाविहित यत् प्रत्यय होता है।
उदा०-वश (इच्छा) को प्राप्त हुआ-वश्य। दूसरे की इच्छा को प्राप्त हुआ पर-इच्छानुगामी (सेवक)।
सिद्धि-वश्य: । वश+अम्+यत् । वश्+य। वश्य+सु । वश्यः ।
यहां द्वितीया-समर्थ 'वश' शब्द से गत (प्राप्त) अर्थ में इस सूत्र से यथाविहित प्राग-हितीय यत्' प्रत्यय है। यस्येति च (६।४।१४८) से अंग के अकार का लोप होता है।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org