Book Title: Paniniya Ashtadhyayi Pravachanam Part 03
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
७०
पाणिनीय-अष्टाध्यायी-प्रवचनम् स्वर:-डीन् प्रत्यय के नित् होने से जित्यादिनित्यम्' (६।१।१९१) से आधुदात्त स्वर होता है-शागैरवी ।
इति डीन्प्रत्ययप्रकरणम् ।
चाप्प्रत्ययप्रकरणम्
चाप्
(१) यङश्चाप्७४। प०वि०-यड: ५।१ चाप १।१ । अन्वय:-यङ: प्रातिपदिकात् स्त्रियां चाप् ।
अर्थ:-यङ्प्रत्ययान्तात् प्रातिपदिकात् स्त्रियां चाप् प्रत्ययो भवति। यङ् इत्यनेन ज्यङ: ष्यङश्च सामान्येन ग्रहणं क्रियते।
उदा०- (ज्यङ्) आम्बष्ठस्यापत्यं स्त्री आम्बष्ठ्या। सौवीरस्यापत्यं स्त्री सौवीर्या । कौसलस्यापत्यं स्त्री कौसल्या। (ष्यङ्) करीषस्य गन्ध इव गन्धो यस्येति करीषगन्धिः, करीषगन्धेरपत्यं स्त्री कारीषगन्ध्या । वराहस्यापत्यं स्त्री वाराह्या। बलाकस्यापत्यं स्त्री बालाक्या।
आर्यभाषा: अर्थ- (यङ:) यङ्-प्रत्ययान्त प्रातिपदिक से (स्त्रियाम्) स्त्रीलिङ्ग में (चाप्) चाम् प्रत्यय होता है। यहां यङ् कहने से ज्यङ् और ष्यड् प्रत्यय का ग्रहण किया जाता है।
उदा०-(व्यङ्) आम्बष्ठस्यापत्यं स्त्री आम्बष्ठ्या। आम्बष्ठ की पुत्री। सौवीरस्यापत्यं स्त्री सौवीर्या। सौवीर की पुत्री। कौसलस्यापत्यं स्त्री कौसल्या। कोसल की पुत्री। (प्यङ्) करीषस्य गन्ध इव गन्धो यस्याः सा करीषगन्धिः, करीषगन्धेरपत्यं स्त्री कारीषगन्ध्या। करीषगन्धि की पौत्री। वराहस्यापत्यं स्त्री वाराह्या। वराह की पौत्री। बलाकस्यापत्यं स्त्री बालाक्या। बलाक की पौत्री।
सिद्धि-(१) आम्बष्ठ्या। आम्बष्ठ+ज्यङ्। आम्बष्ठ्य+चाम् । आम्बष्ठ्या+सु। आम्बष्ठ्या।
यहां आम्बष्ठ शब्द से वृद्धेत्कोसलाजादाज्यङ्' (४।१।१७१) से अपत्य अर्थ में यडू' प्रत्यय और इस सूत्र से चाप्' प्रत्यय होता है।
(२) सौवीर्या । सौवीर+व्यड्+चाप् । पूर्ववत् । (३) कोसल्या। कोसल+व्यड्+चाप्। पूर्ववत् ।
(४) कारीषगन्ध्या। करीष+गन्ध। करीषगन्धि। करीषगन्धि+अण् । कारीषगन्ध+ष्यङ् । कारीषगन्ध्य+चाम् । कारीषगन्ध्या+सु । कारीषगन्ध्या।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org