Book Title: Paniniya Ashtadhyayi Pravachanam Part 03
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
चतुर्थाध्यायस्य प्रथमः पादः । सिद्धि-(१) फाण्टाहृताः। फाण्टाहृत+इञ्। फाण्टाहृति। फाण्टाहृति+ण। फाण्टाहृति+0। फाण्टाहृति+अण् । फाण्टाहृत्+अ। फाण्टाहृत+जस् । फाण्टाहृताः।
यहां प्रथम ‘फाण्टाहृत' शब्द से अपत्य अर्थ 'अत इ' (४।१।९५) से 'इञ्' प्रत्यय है। 'फाण्टाहति' से युवापत्य अर्थ में फाटाहृतिमिमताभ्यां णफिौ ' (४।१।१५०) से 'ण' प्रत्यय है। उससे प्राग्दीव्यतीय अजादि प्रत्यय की विवक्षा में युवापत्य अर्थ में विहित 'ण' प्रत्यय का लुक हो जाता है। तत्पश्चात् शेष फाण्टाहृति' प्रातिपदिक से इञश्च' (४।२।१११) से प्राग्दीव्यतीय 'अण्' प्रत्यय होता है।
(२) भागवित्ता: । भागवित्त+इञ् । भागवित्ति। भागवित्ति+ठक्। भागवित्ति+० । भागवित्ति+अण्। भागवित्त+अ। भागवित्त+जस् । भागवित्ताः।
____ यहां युवापत्य अर्थ में वृद्धाद् ठक् सौवीरेषु बहुलम् (४।१।१४८) से ठक् प्रत्यय और युवापत्य अर्थ में इस सूत्र से उसका लुक् होता है। शेष कार्य पूर्ववत् है। प्रत्ययस्य लुगविकल्पः
(6) फफिनोरन्यतरस्याम्।६१। प०वि०-फफिनो: ६ ।२ अन्यतरस्याम् अव्ययपदम् । 'स०-प्राग, दीव्यतः, अचि, यूनि, लुक् इति चानुवर्तते ।
अन्वय:-प्रातिपदिकात् यूनि फफिज़ोरन्यतरस्यां लुक्, प्राग्दीव्यतोऽचि।
अर्थ:-प्रातिपदिकाद् युवापत्येऽर्थे विहितयो: फफिजोर्विकल्पेन लुग् भवति, प्राग्दीव्यतीयेऽजादौ प्रत्यये परत: ।
उदा०-(फक्) गर्गस्य गोत्रापत्यम्-गार्य: । गाय॑स्य युवापत्यम्गाायणः । गाायणस्येमे छात्रा इति गार्गीया:, गाायणीया वा। वात्स्या:, वात्स्यायनीया वा। (फिञ्) यस्कस्यापत्यम्-यास्क: । यास्कस्य युवापत्यम्यास्कायनि: । यास्कायनेरिमे छात्रा इति-यास्कीया:, यास्कायनीया वा।
आर्यभाषा: अर्थ-(प्रातिपदिकात्) प्रातिपदिक से (यूनि) युवापत्य अर्थ में विहित (फफिञो:) फक् और फिञ् प्रत्ययों का (अन्यतरस्याम्) विकल्प से (लुक्) लुक् होता है (प्राग् दीव्यतः) यदि प्राग्दीव्यतीय (अचि) अजादि प्रत्यय परे हो।
उदा०-(फक) गर्गस्य गोत्रापत्यम्-गार्ग्य: । गार्यस्य युवापत्यम्-गाायणः । गाायणस्येमे छात्रा इति गार्गीयाः, गाायणीया वा। गर्ग का पौत्र गाये कहाता है। गार्य का युवापत्य गाायण कहाता है। गाायण के छात्र 'गार्गीयाः' अथवा 'गाायणीयाः'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org