Book Title: Paniniya Ashtadhyayi Pravachanam Part 03
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
१७६
अनु० - 'प्राग्दीव्यतोऽण्' इत्यनुवर्तते ।
अन्वयः-तत्र अमत्रेभ्य उद्धृतं प्राग्दीव्यतोऽण् ।
अर्थ:-तत्र - इति सप्तमीसमर्थेभ्योऽमत्रवाचिभ्यः प्रातिपदिकेभ्य उद्धृतमित्यस्मिन्नर्थे प्राग्दीव्यतीयोऽण् प्रत्ययो भवति ।
उदा०-शरावेषूद्धृतः-शाराव ओदनः । मल्लिकेषूद्धृत:- माल्लिक ओदनः । कर्परेषूद्धृत:- कार्पर ओदनः ।
पाणिनीय-अष्टाध्यायी- प्रवचनम्
आर्यभाषाः अर्थ- (तत्र) सप्तमी - समर्थ (अमत्रेभ्यः) पात्रविशेषवाची प्रातिपदिकों से (उद्धृतः) निकाला हुआ अर्थ में (प्राग्दीव्यतः) प्राग्दीव्यतीय (अण् ) अणु प्रत्यय होता है ।
उदा० - शरावेषूद्धृत:-: :- शाराव ओदनः । शराव नामक पात्रों में निकाला हुआ-शाराव चावल। शराव=सकोरा। मल्लिकेषूद्धृत:- माल्लिक ओदनः । मल्लिक नामक पात्रों में निकाला हुआ - माल्लिक चावल । मल्लिक=हंसाकार पात्र । कर्परषूद्धृतः - कार्पर ओदनः । कर्पर नामक पात्रों में निकाला हुआ - कार्पर चावल । कर्पर= कड़ाही, कड़ाह ।
सिद्धि - शाराव: । शराव+सुप्+अण् । शाराव्+अ । शाराव+सु । शारावः । यहां सप्तमी-समर्थ' 'शराव' शब्द से उद्धृत अर्थ में इस सूत्र से प्राग्दीव्यतीय 'अण्' प्रत्यय है। शेष कार्य पूर्ववत् है । ऐसे ही - माल्लिक:, कार्परः ।
विशेष- यहां 'उद्धृत' शब्द का अर्थ पकाने के बाद निकालकर रखा हुआ पदार्थ है। काशिकाकार पं० जयादित्य ने उच्छिष्ट अर्थ किया है। जिसका अर्थ भोजन के बाद शुद्ध बचा हुआ पदार्थ है, झूठा अर्थ नहीं ।
शयितृ-अर्थप्रत्ययविधिः
अण्
(१) स्थण्डिलाच्छयितरि व्रते | १४ | प०वि०-स्थण्डिलात् ५ ।१ शयितरि ७ । १ व्रते ७ । १ ।
अनु० - प्राग्दीव्यतोऽण्, तत्र इति चानुवर्तते । अन्वयः-तत्र स्थण्डिलात् शयितरि अण् व्रते ।
अर्थ:-तत्र - इति सप्तमी - समर्थात् स्थण्डिलात् प्रातिपदिकात् शयितरि (कर्तरि ) अर्थे प्राग्दीव्यतीयोऽण् प्रत्ययो भवति, व्रते गम्यमाने ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org