Book Title: Paniniya Ashtadhyayi Pravachanam Part 03
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
चतुर्थाध्यायस्य प्रथमः पादः
१२६
(१) स्वसुश्छः ।१४३ प०वि०-स्वसु: ५।१ छ: १।। अनु०-तस्य, अपत्यमिति चानुवर्तते। अन्वय:-तस्य स्वसुरपत्यं छः ।
अर्थ:-तस्य इति षष्ठीसमर्थात् स्वसृशब्दात् प्रातिपदिकाद् अपत्यमित्यस्मिन्नर्थे छ: प्रत्ययो भवति ।
उदा०-स्वसुरपत्यम्-स्वस्रीयः।
आर्यभाषा: अर्थ-(तस्य) षष्ठीसमर्थ (स्वसुः) स्वस प्रातिपदिक से (अपत्यम्) अपत्य अर्थ में (छ:) छ प्रत्यय होता है।
उदा०-स्वसुरपत्यम्-स्वतीयः । बहिन का पुत्र-स्वस्रीय (भानजा)। सिद्धि-स्वस्रीयः । स्वसृ+डस्+छ। स्वसृ+ईय् । स्वस्त्रीय+सु। स्वत्रीयः ।
यहां षष्ठीसमर्थ स्वसृ' शब्द से अपत्य अर्थ में इस सूत्र से छ' प्रत्यय है। 'आयनेय०' (७।१।२) से छ' के स्थान में 'ईय्' आदेश होता है। 'इको यणचि' (६।११७५) से 'स्वसृ' के 'ऋ' के स्थान में यण (र) आदेश होता है। व्यत्+छ:
(१) भ्रातुर्व्यच्च।१४४। प०वि०-भ्रातु: ५।१ व्यत् ११ च अव्ययपदम् । अनु०-तस्य, अपत्यम् छ इति चानुवर्तते। अन्वय:-तस्य भ्रातुरपत्यं व्यत् छश्च ।
अर्थ:-तस्य इति षष्ठीसमर्थाद् भ्रातृशब्दात् प्रातिपदिकाद् अपत्यमित्यस्मिन्नर्थे व्यत् छश्च प्रत्ययो भवति ।
उदा०-(व्यत्) भ्रातुरपत्यम्-भ्रातृव्य: । (छ:) भ्रातुरपत्यम्-भ्रात्रीयः ।
आर्यभाषा: अर्थ- (तस्य) षष्ठीसमर्थ (भ्रातुः) भ्रातृ प्रातिपदिक से (अपत्यम्) अपत्य अर्थ में (व्यत्) व्यत् (च) और (छ:) छ प्रत्यय होते हैं।
उदा०- (व्यत्) भ्रातुरपत्यम्-भ्रातृव्यः। भाई का पुत्र-भ्रातृव्य। (छ:) भ्रातुरपत्यम्-भ्रात्रीयः । भाई का पुत्र-भ्रात्रीय (भतीजा)।
सिद्धि-(१) भ्रातृव्यः । भ्रातृ+ ङस्+व्यत्। भ्रातृ+व्य। भ्रातृव्य+सु। भातृव्यः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org