Book Title: Paniniya Ashtadhyayi Pravachanam Part 03
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
चतुर्थाध्यायस्य प्रथमः पादः
५३
यहां प्रथम अस्वाङ्ग पूर्वपद सारङ्ग और क्त-प्रत्ययान्त अन्तोदात्त जग्ध शब्द का बहुव्रीहि समास होने पर 'सारङ्गजग्ध' शब्द से स्त्रीलिङ्ग में इस सूत्र से 'ङीष् ' प्रत्यय है।
(२) सारङ्गजग्धा । यहां विकल्प पक्ष में 'अजाद्यतष्टाप्' ( ४ 1१1४ ) से 'टाप्' प्रत्यय होता है। 'जग्ध:' शब्द की सिद्धि 'अदो जग्धिर्ल्याप्ति किति' (२/४/३६) के प्रवचन में देख लेवें। ऐसे ही - प्लाण्डुभक्षिती, प्लाण्डुभक्षिता आदि । ङीष् - विकल्प:
(१५) स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् । ५४ । प०वि०-स्वाङ्गात् ५।१ च अव्ययपदम् उपसर्जनात् ५।१ असंयोगोपधात् ५ ।१।
स०-संयोग उपधायां यस्य तत् संयोगोपधम्, न संयोगोपधम् इति असंयोगोपधम्, तस्मात् - असंयोगोपधात् ( बहुव्रीहिगर्भितनञ्तत्पुरुषः) । अनु० - बहुव्रीहेः क्ताद् अन्तोदात्ताद् इति च निवृत्तम् वा अत इति चानुवर्तते ।
"
अन्वयः-असंयोगोपधाद् उपसर्जनाद् अतः स्त्रियां वा ङीष् । अर्थ:-असंयोगोपधाद् उपसर्जनात् स्वाङ्गवाचिनोऽकारान्तात् प्रातिपदिकात् स्त्रियां विकल्पेन ङीष् प्रत्ययो भवति ।
उदा०-चन्द्र इव मुखं यस्या: सा - चन्द्रमुखी, चन्द्रमुखा । अतिक्रान्ता केशान् इति अतिकेशी, अतिकेशा ।
-
आर्यभाषाः अर्थ- (असंयोगोपधात् ) जिसकी उपधा में संयोग नहीं है और (उपसर्जनात्) जिसकी उपसर्जन संज्ञा है उस (स्वाङ्गात्) स्वाङ्गवाची (अतः) अकारान्त प्रातिपदिक से (स्त्रियाम्) स्त्रीलिङ्ग में (वा) विकल्प से ( ङीष् ) ङीष् प्रत्यय होता है। उदा०-चन्द्र इव मुखं यस्या: सा - चन्द्रमुखी, चन्द्रमुखा । चन्द्र के समान सुन्दर मुखवाली स्त्री। अतिक्रान्ता केशान् इति- अतिकेशी, अतिकेशा । बहुत बड़े बालोंवाली स्त्री ।
सिद्धि-(१) चन्द्रमुखी । चन्द्र+मुख+ ङीष् । चन्द्रमुखी + सु । चन्द्रमुखी । यहां असंयोग उपधावाले, उपसर्जन, स्वाङ्गवाची, अकारान्त मुख शब्द से स्त्रीलिङ्ग में इस सूत्र से ‘ङीष्' प्रत्यय है। यहां 'मुख' शब्द के बहुव्रीहि समास में होने से उसकी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org