Book Title: Paniniya Ashtadhyayi Pravachanam Part 03
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
४१
चतुर्थाध्यायस्य प्रथमः पादः डीष्प्रत्ययप्रकरणम्
डी
(१) अन्यतो ङीष् ।४०। प०वि०-अन्यत: अव्ययपदम्, डीए ११ । अनु०-वर्णात्, अनुदात्तात् इति चानुवर्तते । अन्वय:-तोपधाद् अन्यतो वर्णाद् अनुदात्तात् स्त्रियां ङीष् ।
अर्थ:-तकारोपधाद् अन्यतो वर्णवाचिनोऽनुदात्तान्ताद् अकारान्तात् प्रातिपदिकात् स्त्रियां ङीष् प्रत्ययो भवति ।
उदा०-सारङ्गी। कल्माषी। शबली।
आर्यभाषा: अर्थ- (अन्यतः) तकार उपधावाले शब्द से अन्य (वर्णात्) वर्णवाची (अनुदात्तात्) अनुदात्तान्त (अत:) अकारान्त प्रातिपदिक से (स्त्रियाम्) स्त्रीलिङ्ग में (डीए) डीम् प्रत्यय होता है।
उदा०-सारङ्गी हरिणी। चितकबरी हरिणी। कल्माषी नारी। सांवली स्त्री। शबली गौः । चितकबरी गाय।
सिद्धि-सारङ्गी। सारङ्ग+डीए । सारङ्ग्+ई। सारङ्गी+सु । सारङ्गी ।
यहां वर्णवाची सारङ्ग' शब्द से स्त्रीलिङ्ग में इस सूत्र से 'डी' प्रत्यय है। ऐसे ही-कल्माषी आदि।
अनुवृत्ति- 'अत:' और अनुपसर्जनात् की सर्वत्र अनुवृत्ति है। उसका यथाविधि अनुवृत्ति में प्रयोग किया जाता है। ङीष्
(२) षिद्गौरादिभ्यश्च ।४१। प०वि०-षिद्-गौरादिभ्य: ५ ।३ च अव्ययपदम्।
स०-ष इद् यस्य तत् षित्, गौर आदिर्येषां ते गौरादयः, षिच्च गौरादयश्च ते षिद्गौरादयः, तेभ्य:-षिद्गौरादिभ्यः (बहुव्रीहिगर्भितइतरेतरयोगद्वन्द्व:)।
अनु०-डीष् इत्यनुवर्तते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org