________________
श्रीदेहस्थितिस्तवः
श्रीतपागच्छभट्टारक श्रीमद्धर्मघोषसूरिपादप्रणीतः ॥ श्रीदेहस्थितिस्तवः ॥
देविंदमहिअ सामिअ, वरविज्जाणंदधम्मकित्ति मह । अवधारय जह भमिओ, अफलतणू जिणअसेवाए ॥ १ ॥ ईसीणंतसुरेसु अ, सगहत्थतणू इकिक्क हाणि तओ । चउछेअडबारैसमकप्पुवरिमगेविज्जसंव्वट्टे ॥ २ ॥ गुरुलहुठिईइ विवरे, इगउणिएगारभत्तिगारं से । पुव्वतणूचयठिअसेसिगाहिहाणि पइअयर तणू ॥ ३ ॥ तिगअॅडपॅनरिर्गुणीसतेवीस दुतीसाइसागराउतणू । छकराइ कमूणा चउ, छेतित्तिंगऽट्ठिगईगारंसा ॥ ४ ॥
० कोष्टकेऽस्मिन्सुधर्मादिदेवानां देहमानं निर्णीतम् । सागरोपमाः २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ १३ १४ १५ १६ १७ हस्ता: ७ ६ ६
५ ५ ५ ५ ५ ५ ४ ४ ४
w
m
८७
६ ६
mov
5
हस्तभागाः ० ४ | ३ | २ | १ ० ६ ५ ४ ३ २ १ ० ३ २ १ छेदाः ० ११ ११ ११० ११ ११ ११ ११ ११ ११० ११ ११ ११ सागरोपमाः १८ १९ २० २१ २२ २३ २४ २५ २६ २७ २८ २९ ३० ३१ ३२ ३३ हस्ता: ४ ३
३ |२| २ |२| २ २ २ २
२ १ १
१ ० ८ ७ ६ ५ ४ ३ २ १ ० १ ०
हस्तभागाः ० ३ २
छेदाः ० ११ ११ ११ ० ११ ११ ११ ११ ११ ११ ११ ११० ११०