Book Title: Padarth Prakash Part 15
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 259
________________ ૨૩૬ सरणस्तवः भणित्ता निरइसेसिआणं पिट्टओ ठायंति न निसीयंति । समणीओ पुरिच्छिमेणं चेव दारेणं पविसित्ता तित्थयरं तिपयाहिणं करित्ता वंदित्ता नमो तित्थस्स नमो अइसेसिआणं नमो साहूणंति भणित्ता वेमाणिआणं देवीणं पिट्ठओ ठायंति न निसीयंति । भवणवासिणीओ देवीओ जोइसिणीओ वंतरीओ दाहिणदारेण पविसित्ता तित्थयरं तिपयाहिणीकरित्ता दाहिणपच्छिमेण ठायंति भवणवासिणीणं पिट्ठओ जोइसिणीओ तासिं पिट्ठओ वंतरीओ । भवणवासिदेवा जोइसिआ देवा वाणवंतरा देवा एए अवरदारेणं पविसित्ता तं चेव विहिं काउं उत्तरपच्छिमेणं ठायंति जहासंखं पिट्ठओ । वेमाणिआ देवा मणुस्सा मणुस्सीओ अ उत्तरेणं दारेणं पविसित्ता उत्तरपुरच्छिमेणं ठायंति जहासंखं पिट्ठओ।" एषा चूर्णिः । अथ वृत्तिः । अत्र च मूलटीकाकारेण भवनपतिप्रभृतीनां स्थानं निषी(ष)दनं वा स्पष्टाक्षरै!क्तम् अवस्थानमेव प्रतिपादितम् । पूर्वाचार्योपदेशेन लिखितपट्टिकादिचित्रकर्मबलेन तु सर्वाश्चतस्र एव देव्यो न निषीदन्ति, देवाश्चत्वारः पुरुषाः स्त्रियश्च निषीदन्तीति प्रतिवादयन्ति केचनेत्यलं प्रसङ्गेन ॥१६|| ॥१७॥ बीअंतो तिरि ईसाणि, देवच्छंदो अजाण तइअंतो। तह चउरंसे दु दु वावी कोणओ वट्टि इक्किका ॥१८॥ अवचूरिः - द्वितीयवप्रान्तस्तिर्यञ्चः तत्रैवेशानकोणे प्रभोविश्रामार्थं देवच्छन्दको रत्नमयः । 'जाण'त्ति यानानि वाहनानि भवन्ति तृतीयवप्रान्तः । तथा चतुरस्रे समवसरणे कोणे कोणे द्वे द्वे वाप्यौ । वृत्ते च समवसरणे कोणे कोणे एकैका वापी। 'बहिवप्पदारमज्झे, दो दो वावी अहंति कोणेसु' इति च स्तोत्रान्तरे पाठः ॥ १८ ॥ पीअ-सिअ-रत्त-सामा, सुर-वण-जोइ-भवणा रयणवप्पे । धणु-दंड-पास-गयहत्थ, सोम-जम-वरुण-धणयक्खा ॥१९॥ १. चतुरस्रसमवसृत्यपेक्षमिति नातिविरुद्धमिदम् । वृत्तापेक्षमेकैकेत्यधिकमवेत्यनुमीयते।

Loading...

Page Navigation
1 ... 257 258 259 260 261 262