Book Title: Padarth Prakash Part 15
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust
View full book text
________________
૧૧૪
श्रीकालसप्ततिकाप्रकरणम् पंजथूलकुतणुतणुसम, असंखदलकेसहर सुहुमथूले। अद्धद्धारे खित्ते, पएस वाससय-समय-समया ॥४॥ अस्संख संखवासा, असंखुसप्पिणि कमा सुहुममाणं । थूलाण संखवासा, संखसमयुसप्पिणि असंखा ॥५॥ टि०पर्याप्तबादरपृथ्वीकायिकजघन्यतनुसमाऽसङ्ख्यदलानां केशानां च वर्षशते वर्षशतेऽतिक्रान्तेऽपहरणे क्रमेण सूक्ष्मं बादरं चाद्धापल्योपमम् । एवं प्रतिसमयं तदपहारे उद्धारपल्योपममपि । प्रतिसमयक्षेत्रसमप्रदेशापहरणे क्षेत्रपल्योपमम्। अयमर्थः - वर्षशते वर्षशतेऽतीते एकैकवालाग्रासङ्ख्येयतमखण्डापहरणे सूक्ष्ममद्धापल्योपमम् । तत्र निर्लेपनाकालोऽसङ्ख्यातवर्षाणि । तथा तेषां वालग्राऽसङ्ख्येयतमखण्डानां प्रतिसमयापहरणे सूक्ष्मोद्धारपल्योपमम् । तत्र निर्लेपनाकालः सङ्ख्यातवर्षाणि । केशदलस्पष्टास्पष्टप्रदेशानां प्रतिसमयमपहारे सूक्ष्म क्षेत्रपल्योपमम् । तत्र निर्लेपनाकालोऽसङ्ख्योत्सपिण्यः । क्रमेण सूक्ष्ममानम् । अथ स्थूलाद्धादिमानमाहवर्षशते वर्षशते केशापहारे बादराद्धा। तत्र निर्लेपनाकालः सङ्ख्यातवर्षाणि । प्रतिसमयं केशापहारे बादरोद्धारपल्योपमम् । तत्र निर्लेपनाकाल: सङ्ख्यातसमयाः । केशस्पृष्टप्रदेशानां प्रतिसमयापहारे बादरक्षेत्रपल्योपमम् । तत्र निर्लेपनाकालोऽसङ्ख्योत्सर्पिण्यः ॥४॥ ॥५॥
कालउगाइ अद्धा, दीवादुद्धारि खित्त पुढवाई। सुहुमेण मिणसु दसकोडिपलिएहि अयरं तु ॥६॥ १. बादरपर्याप्तपृथिवीकायिकजघन्यतनुसममसङ्ख्यखण्डं ज्ञेयम्। देवकुर्वादियुगलिनां मुण्डिते शिरसि, एकेनाहा यावन्माना वालाग्रकोटय उत्तिष्ठन्ति, ता एकाहिक्यः, अग्रं सूक्ष्मत्वख्यापनार्थम् । एवं व्याहिक्यो यावत्सप्तरात्रप्ररूढाः सप्तरात्रिका इति । तावन्मात्रैरखण्डकेशैर्बादराधिकारे पल्यो भृतः क्रियते । सूक्ष्माधिकारे तावन्मात्रमेकैकलोममसङ्ख्येयखण्डं कृत्वा भ्रियते, तानि खण्डानि बादरपर्याप्तपृथ्वीकायिकशरीरतुल्यानि अदृश्यानीति भावः । बादरपल्योपमस्य प्ररूप णामात्रं, न क्वाप्युपयोगीति ज्ञेयम् ।
२. कालोऽवसर्पिण्यादिरूपो, देवादीनामायूंषि, एतत्पदद्वयं पूर्वस्य योज्यम्।

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262