SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ श्रीदेहस्थितिस्तवः श्रीतपागच्छभट्टारक श्रीमद्धर्मघोषसूरिपादप्रणीतः ॥ श्रीदेहस्थितिस्तवः ॥ देविंदमहिअ सामिअ, वरविज्जाणंदधम्मकित्ति मह । अवधारय जह भमिओ, अफलतणू जिणअसेवाए ॥ १ ॥ ईसीणंतसुरेसु अ, सगहत्थतणू इकिक्क हाणि तओ । चउछेअडबारैसमकप्पुवरिमगेविज्जसंव्वट्टे ॥ २ ॥ गुरुलहुठिईइ विवरे, इगउणिएगारभत्तिगारं से । पुव्वतणूचयठिअसेसिगाहिहाणि पइअयर तणू ॥ ३ ॥ तिगअॅडपॅनरिर्गुणीसतेवीस दुतीसाइसागराउतणू । छकराइ कमूणा चउ, छेतित्तिंगऽट्ठिगईगारंसा ॥ ४ ॥ ० कोष्टकेऽस्मिन्सुधर्मादिदेवानां देहमानं निर्णीतम् । सागरोपमाः २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ १३ १४ १५ १६ १७ हस्ता: ७ ६ ६ ५ ५ ५ ५ ५ ५ ४ ४ ४ w m ८७ ६ ६ mov 5 हस्तभागाः ० ४ | ३ | २ | १ ० ६ ५ ४ ३ २ १ ० ३ २ १ छेदाः ० ११ ११ ११० ११ ११ ११ ११ ११ ११० ११ ११ ११ सागरोपमाः १८ १९ २० २१ २२ २३ २४ २५ २६ २७ २८ २९ ३० ३१ ३२ ३३ हस्ता: ४ ३ ३ |२| २ |२| २ २ २ २ २ १ १ १ ० ८ ७ ६ ५ ४ ३ २ १ ० १ ० हस्तभागाः ० ३ २ छेदाः ० ११ ११ ११ ० ११ ११ ११ ११ ११ ११ ११ ११० ११०
SR No.023388
Book TitlePadarth Prakash Part 15
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages262
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy