Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
545
तच्च सोपानमेकैकमेकहस्तपृथूच्छ्रितम् । भूमेर्द्धनुःसहने दे, सार्द्ध तेषां समुच्छ्रयः ॥ ५०६ ॥ तस्य वप्रस्य भित्तिः स्यात्पञ्चचापशतोच्छ्रिता । द्वात्रिंशदङ्गलोपेतत्रयस्त्रिंशद्धनुः पृथुः ॥ ५०७ ॥ शोभन्ते कपिशीर्षाणि, तस्या भित्तेरुपर्यथ । निधौतस्वर्णसारेण, रचितानि स्फुरद्रुचा ॥ ५०८ ॥ तस्मिन् वप्रे च चत्वारि, द्वाराणि रचयन्ति ते । नानारत्नमयान्युच्चैारशाखादिमन्ति च ॥ ५०९ ॥ प्रतिद्धारं तोरणानां, त्रयं मणिमयं सुराः । पाञ्चालिकामणिच्छत्रमकरध्वजमञ्जुलम् ॥ ५१० ॥ ध्वजांश्च मङ्गलान्यष्टौ, पुष्पदाम्नां तथाऽऽवली: । रचयन्ति प्रतिद्धारं, कलशान् वेदिकां तथा ॥ ५११ ॥ कृष्णागुरुतुरुष्कादिधूपान् दिव्यान् समन्ततः । वितन्वतीधूपघटीस्तन्वते निर्जरा बहूः ॥ ५१२ ॥ कोणे कोणे च वप्रस्य, तस्य स्वादूदकाञ्चिता । एकैका क्रियते वापी, मणिसोपानभृत्सुरैः ॥ ५१३ ॥ प्राच्ये द्वारे द्वारपाल:, सुरः स्यात्तस्य तुम्बरुः । दाक्षिणात्ये च खट्वाङ्गी, स्यात्कपाली च पश्चिमे ॥ ५१४ ॥ जटामुकुटधारी स्यादुदीच्यद्वारपालकः । तुम्बुरुर्नाम देवश्च, प्रतीहारोऽर्हतां भवेत् ॥ ५१५ ॥ अथ तस्याद्यवप्रस्य, भवेन्मध्ये समन्ततः । प्रतरः समभूम्यात्मा, पञ्चाशच्चापविस्तृतः ॥ ५१६ ॥ तिष्ठन्त्यत्र च यानानि, देवतिर्यग्नरा अपि । स्युः प्रत्येकं विमिश्रास्ते, प्रवेशनिर्गमोन्मुखाः ॥ ५१७ ॥ तत: प्रतरसंपूर्ती, सोपानानामुपक्रमः । भवेद् द्वितीयवप्रस्य, हस्तोच्चत्वायतिस्पृशाम् ॥ ५१८ ॥ पञ्चानामिति सोपानसहस्राणामतिक्रमे । प्राकार: सुन्दराकारो, द्वितीयः प्राप्यते जनैः ॥ ५१९ ॥ जात्यस्वर्णमयं तं च, कुर्युयोतिष्कनाकिनः । नानारत्नमयैर्दीप्रै,: कपिशीषैरलतम् ॥ ५२० ॥ भित्त्युच्चत्वपृथुत्वादि, ज्ञेयमस्याद्यवप्रवत् । ज्ञेया चतुर्णा द्वाराणां, रचनाऽप्यखिला तथा ॥ ५२१ ॥ जयाभिधाने देव्यौ ढे, पूर्वस्यां द्वारपालिके । श्वेतवर्ण अभयया, राजमानकराम्बुजे ॥ ५२२ ॥ मा भैषीरिति हस्तेन, प्रसृतेन प्रदर्शनम् । अभया नाम मुद्रेयं, श्रुता वृद्धानुवादतः ॥ ५२३ ॥ याम्यद्वारे विजयाख्यौ, देव्यौ रक्ततनुश्रुती । हस्तन्यस्ताङ्कशे शोभां, बिभृतो द्वारपालिके ॥ ५२४ ॥ अजिते पश्चिमायां च, पीते पाशोल्लसत्करे । मकराढ्यकरे नीले, उदीच्यामपराजिते ॥ ५२५ ॥
तथोक्तं समवसरणस्तोत्रे–“जयविजयाऽजियअवराजियत्ति सिअअरुणपीअनीलाभा । बीए
देवीजुअला अभयंकुसपासमगस्करा”॥ [श्लोक. २०] पञ्चाशतं धनूंषि स्यात्प्रतरोऽत्रापि पूर्ववत् । तिष्ठन्त्यत्र च तिर्यञ्चः, सिंहव्याघ्रमृगादयः ॥ ५२६ ॥ ऐशान्यां च भवत्यत्र, देवच्छन्दो मनोरम: । क्षणोत्तरक्षणेऽध्यास्ते, प्रभुर्यं सुरसेवितः ॥ ५२७ ॥ अथोर्ध्वं पञ्चसोपानसहस्रातिक्रमे ततः । तृतीयः प्राप्यते वप्रो, जनै विमहोदयैः ॥ ५२८ ॥ एनं रत्नमयं वप्रं, कुर्युर्वैमानिकाः सुराः । नानामणिमयैर्दीप्रैः, शालितं कपिशीर्षकैः ॥५२९ ॥ भित्त्युच्चत्वपृथुत्वादि, दाराणां रचनापि च । अत्रापि पूर्ववद् ज्ञेया, विशेषस्त्वेष कथ्यते ॥ ५३० ॥

Page Navigation
1 ... 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738