Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
638
राशिरासीद्विभोः कन्या, लाञ्छनं च मृगाधिपः । देहोच्छ्रयः सप्त हस्ताः, प्रशस्ताङ्गद्युतिश्रियः ॥ ९५२ ॥ गुणागतानि नामानि, त्रीण्यभूवन् जगद्विभोः । वर्द्धमान: श्रमणश्च, महावीर इति स्फुटम् ॥ ९५३ ॥ अवतीर्णे प्रभौ ग्रामराष्ट्रादि यदवर्द्धत । तत: पितृभ्यां विहितमादिमं नाम सार्थकम् ॥ ९५४ ॥ तपस्यति श्राम्यतीति, नाम श्रमण इत्यभूत् । तृतीयं नाम शक्रेण, विहितं तन्निशम्यताम् ॥ ९५५ ॥ प्रशंशसान्यदा शक्रः, स्वामिधैर्यं स्वपर्षदि । अश्रद्दधानस्तत्कश्चिद्देवो भूलोकमीयिवान् ॥९५६ ॥ क्रीडति स्वामिनि क्रूरसर्परूपमदीदृशत् । निक्षिप्ते स्वामिना दूरं, तस्मिन्निर्भीकचेतसा ॥ ९५७ ॥ कुमाररूपमाधाय, चिक्रीड प्रभुणा सह । छलेन स्कंधमारोप्य, प्रभुं स ववृधे भृशम् ॥ ९५८ ॥ तथाप्यभीतो भगवान्, शनैर्मुष्ट्या जघान तम् । ततः शक्रो व्यधात्तुष्टो, महावीराभिधं विभुम् ॥ ९५९ ॥
तथोक्तं-बालत्तणे वि सूरो पयइए, गुरुपरक्कमो भयवं । वीरत्ति कयं नामं सक्केणं तुट्ठचित्तेणं ॥ श्रीयोगशास्त्रगच्छाचारवृत्त्यादौ तु यदा प्रभुणा जन्मोत्सवे मेरुः कम्पितस्तदा शक्रेणैतन्नाम कृतमित्यस्तीति ज्ञेयं ।
पूर्ववैरिसङ्गमसुरोपहितकालचक्राप्रधृष्यत्वादिन्द्रादयो वीरनामानमुच्चैरुच्चैरुरिति तत्त्वार्थवृ० । स्वामी कनकवर्णाङ्गस्तथा पञ्चदशापरे । पद्मप्रभवासुपूज्यौ, पद्मरागारुणद्युती ॥ ९६० ॥ नीलवर्णौ मल्लिपार्थावुज्ज्वलौ नवमाष्टमौ । सजलाम्भोधरश्यामौ, श्रीनेमिमुनिसुव्रतौ ॥ ९६१ ॥ अनङ्गीकृतसाम्राज्यो, गृहवासेऽवसद्धिभुः । त्रिंशद्वर्षाणि चारित्रं, ततश्च प्रत्यपद्यत ॥ ९६२ ॥ षड्भिर्मासै: किलाध्यद्धैः, शरदो द्वादशाधिकाः । छद्मस्थता प्रभोस्तत्र, यत्तपोऽभूत्तदुच्यते ॥ ९६३ ॥ ढे षण्मासक्षपणके, तत्रैकं पञ्चभिर्दिनैः । न्यूनं नव चतुर्मासक्षपणान्यकरोद्विभुः ॥ ९६४ ॥ सार्द्धद्रिमासक्षपणे, त्रिमासक्षपणे अपि । ढे ढे दिमासक्षपणान्यकाषीत् षड् जिनेश्वरः ॥ ९६५ ॥ साद्धैकमासक्षपणे, हे मासक्षपणानि च । द्वादश द्वासप्ततिच, पक्षक्षपणकान्यथ ॥ ९६६ ॥ दिघना भद्रप्रतिभा, महाभद्रा चतुर्दिना । प्रतिमा सर्वतोभद्रा, दशभिर्दिवसैर्मिता ॥ ९६७ ॥ एकोनत्रिंशदधिकं, षष्ठभक्तशतद्वयम् । त्रिशत्येकोनपञ्चाशा, पारणानां समुच्चिता ॥ ९६८ ॥ अष्टमानि द्वादशैकं, प्रव्रज्यादिनमित्यसौ । सर्वसंकलने छद्मस्थताद्धा स्यात्पुरोदिता ॥ ९६९ ॥ सर्वं चतुर्विधाहारं, स्वामिनेदं तपः कृतम् । दिवाण्यपि दिनानीह, न च भुक्तं निरन्तरम् ॥ ९७० ॥ नाप्रीतिमद्गृहे वासः, स्थेयं प्रतिमया सदा । न गेहिविनय: कार्यो, मौनं पाणौ च भोजनम् ॥ ९७१ ॥ अभिग्रहानिमान्पञ्चाभिगृह्य परमेश्वरः । आर्यानार्येषु देशेषु, विजहार क्षमानिधिः ॥ ९७२ ॥ १ अत्र मेरुकम्पसुरताडनकालचक्रोपसर्गषु मेरुकम्पे कृतं महावीरेति नाम शेषयोर्द्धयोरनुदितं स्यात् तदा न काचिद्धानिः । २ यद्यपि श्रीवीरेण चतुर्थभक्तं न कृतं तथापि दीक्षायां षष्ठभक्तस्य प्रथमो दिवसो गार्हस्थ्ये ज्ञेयः ।

Page Navigation
1 ... 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738