Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
685
एवं लोकाभ्रप्रदेशैः, सर्वैरपि यथाक्रमम् । जीवेन मृत्युना स्पृष्टः, सूक्ष्मोऽसौ क्षेत्रतो भवेत् ॥ ५४॥ खप्रदेशे व्यवहिते, एकट्यादिप्रदेशकैः । भवेद्यन्मरणं तच्च, गण्यते नात्र लेख्यके ॥ ५५ ॥ जीवो यद्यप्यसंख्येयान्, खांशान् जघन्यतोऽपि हि । अवगाह्मैव म्रियते, संख्येयान्न तु कर्हिचित् ॥ ५६ ॥ तथाऽप्यत्रावधीभूत, एक एव विवक्ष्यते । नभ:प्रदेशो मरणस्पृष्टोऽन्येऽस्पृष्टका इति ॥ ५७ ॥ कालचक्रस्य समयैर्निखिलैर्निरनुक्रमम् । मरणेनाङ्गिना स्पृष्टः, कालतो बादरो भवेत् ॥ ५८ ॥ कालचक्रस्य कस्यापि, म्रियते प्रथमक्षणे । अन्यस्य कालचक्रस्य, द्वितीयसमयेऽसुमान् ॥ ५९॥ तृतीयस्य पुनः कालचक्रस्यैव तृतीयके । समये म्रियते दैवात्तदैवायुःक्षये सति ॥ ६० ॥ कालचक्रस्य समयैः, सर्वैरेवं यथाक्रमम् । मरणेनाङ्गिना स्पृष्टः, सूक्ष्मः स्यादेष कालत: ॥ ६ ॥ यत्र चाद्यद्वितीयादिक्षणक्रममतीत्य च । मरणं स्यात्कालचक्रं, लेख्यके तन्न गण्यते ॥ ६२ ॥ भावतः पुद्गलपरावर्त सूक्ष्म तथापरम् । उपदेष्टुं यथाशास्त्रं, वक्तव्यान्तरमुच्यते ॥ ६३ ॥ एकस्मिन् समये जीवा, ये पृथ्वीकायिकादयः । प्रविशन्त्यवशा: कर्मनुन्नाः सूक्ष्माग्निकायिषु ॥ ६४ ॥ लोकाकाशप्रमाणानां, ख्रखण्डानां महीयसाम् । असंख्यानां खप्रदेशैः, प्रमितास्तेऽङ्गिनः स्मृताः ॥६५॥ ये पुनः पूर्वमुत्पन्नास्तेजस्कायतयाङ्गिनः । पुनर्विपद्योत्पद्यन्ते, स्वकायेष्वेव कर्मभिः ॥६६॥ ते पूर्वोद्दिष्टसूक्ष्माग्निप्रविशज्जीवराशिषु । न लेख्यके समायान्ति, ते हि पूर्वप्रविष्टकाः ॥ ६७ ।। एकक्षमप्रविशद्भ्य, एभ्यः सूक्ष्माग्निकायिकाः । पूर्वप्रविष्टा ये ते स्युरसंख्येयगुणाधिकाः ॥ ६८ ॥ यतो जघन्यतोऽप्येतेऽतर्मुहूर्त्तायुषोऽङ्गिनः । प्रतिक्षणं चासंख्येया, उत्पद्यन्ते नवा नवाः ॥ ६९ ॥ तेभ्यः कायस्थितिस्तेषामसंख्येयगुणाधिका । एकैकस्य ह्यसंख्येयकालचक्राणि सा गुरुः ॥७० ॥ ततोऽप्यस्या अनुभागबन्धस्थानानि तानि च । असंख्येयगुणानि स्युः, संयमस्थानकानि च ॥७१॥ कायस्थितौ ह्येकैकस्यां, स्थितिबन्धा असंख्यशः । यथा जघन्यत: कायस्थितिरन्तर्मुहूर्तिका ॥७२॥ ततः परैकसमयाधिकाऽन्या द्विक्षणाधिका । त्रिक्षणाभ्यधिका यावदुत्कृष्टा सर्वतोऽन्तिमा ॥७३॥ एकैकस्मिन्ननुभागबन्धस्थानान्यसंख्यशः । स्थितिबन्धे भवन्तीति, निर्दिष्टं तत्त्ववेदिभिः ॥७४॥
___ तथाहुः- “एगसमयंमि लोए, सुहुमगणिजिआउ जे उ पविसंति । ते इंतऽसंखलोगप्पएसतुल्ला असंखिज्जा ॥ तत्तो असंखगुणिया अगणिक्कायाउतेसिं कायठिई । तत्तो संजमअणुभागबंधट्ठाणाणिऽसंख्रगुणिआणि" ॥ [प्रवचनसारोद्धार श्लो. १०५०, १०५१]
एवं च प्रवचनसारोद्धारसूत्रवृत्त्याद्यभिप्रायेण सूक्ष्माग्निकायिकजीवकायस्थितेरनुभागबन्धस्थानानि भावपुद्गलपरावर्त्तनिरूपणायोपक्रान्तानि, पञ्चसंग्रहकर्मग्रन्थसूत्रवृत्त्यादिषु तु सामान्यत एवानुभागबन्धस्थानान्युक्तानि । तथाहि-भावपुद्गलपरावर्त्तमाह

Page Navigation
1 ... 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738