Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
683
तथाकृते चाभूवंस्ताः, सुज्ञाना: सुग्रहा यथा । तथा तीर्थंकरोद्दिष्टाः, पुद्गलवर्गणा अपि ॥६॥ तथाहि-एकाकिनः सन्ति लोके, येऽनन्ता: परमाणवः । एकाकित्वेन तुल्यानां, तेषामेकात्र वर्गणा ॥७॥ द्यणुकानामनन्तानां, द्वितीया वर्गणा भवेत् । त्र्यणुकानामनन्तानां, तृतीया किल वर्गणा ॥८॥ यावदेवमनन्तानां, गण्यप्रदेशशालिनाम् । स्कन्धानां वर्गणा गण्या, दयणुकत्वादिजातिभिः ॥९॥ असंख्येयप्रदेशानामप्येकैकाणुवृद्धितः । असंख्येया वर्गणाः स्युः, प्राग्वज्जातिविवक्षया ॥ १० ॥ तथाऽनन्ताणुजातानां, स्कन्धानामपि वर्गणाः । भवन्त्येकैकाणुवृद्ध्याऽनन्ता इति जिनैः स्मृतम् ॥ ११ ॥ अत्यल्पाणुमयत्वेन, स्थूलत्वादखिला अपि । ग्रहे नायान्ति जीवानां, ग्रहणानुचिता इति ॥ १२ ॥ अथोल्लध्याखिला एताः, सिद्धानन्तांशसंमितैः । अभव्येभ्योऽनन्तगुणैः, परमाणुभिरुद्तैः ॥ १३॥ स्कन्धैर्याः स्युः समारब्धा, वर्गणा विससावशात् । जघन्या ग्रहणाऱ्याः स्युस्ता: किलौदारिकोचिताः ॥ १४ ॥ आभ्यश्चैकैकाणुवृद्धा, मध्यमा ग्रहणोचिताः । तावद् ज्ञेया यावदौदारिकार्बोत्कृष्टवर्गणाः ॥ १५ ॥ उत्कृष्टौदारिकार्हाभ्यश्चैकेनाप्यणुनाऽधिकाः । भवन्ति पुनरप्यौदारिकानीं जघन्यतः ॥ १६ ॥ ततश्चैकैकाणुवृद्धा, अनर्हा मध्यमा बुधैः । तावद् ज्ञेया पुनर्यावदुत्कुष्टाः स्युरनर्हकाः ॥ १७ ॥ एता बबणुनिष्पन्नत्वात्सूक्ष्मा: परिणामतः । तत औदारिकानर्हाः, स्थूलस्कन्धोद्भवं हि तत् ॥ १८ ॥ यथा यथाऽणुभूयस्त्वं, परिणामस्तथा तथा । स्कन्धेषु सूक्ष्मः स्यात्तेषामल्पत्वे स्थूलमिष्यते ॥ १९ ॥ औदारिकापेक्षयैव, किलैताः प्रचुराणुका: । स्युः सूक्ष्मपरिणामाश्च, वैक्रियापेक्षया पुनः ॥ २० ॥ स्वल्पाणुजातत्वात्स्थूलपरिणामा अमूस्ततः । वैक्रियानुचिताः सूक्ष्मस्कन्धोत्थं प्राच्यतो हि तत् ॥२१॥ उत्कृष्टौदारिकानीं, यास्ता एकाणुनाऽधिकाः । जघन्या वैक्रियाहर्हाः स्युस्ततो याद्यणुभिर्युताः ॥ २२ ॥ मध्यमा वैक्रियार्हाः स्युस्तदर्होत्कृष्टकावधि । जघन्यमध्यमोत्कृष्टा, वैक्रियानुचितास्ततः ॥२३॥ वैक्रियापेक्षया भूयोऽणुकाः सूक्ष्मा अमूः किल । आहारकापेक्षया च, स्थूला: स्तोकाणुका इति ॥ २४ ॥ एवमग्रेऽपि भाव्यं । जघन्यमध्यमोत्कृष्टास्तत आहारकोचिताः । तदनस्तितस्त्रेधा, ततश्च तैजसोचिताः ॥२५॥ ततस्तथैव त्रिविधास्तैजसानुचितास्तत: । त्रेधा भाषोचिता भाषानुचिताश्च ततस्त्रिधा ॥ २६ ॥ आनप्राणोचितास्त्रेधा, तदनहस्तितस्त्रिधा । मनोऽहस्तिदनश्चि, त्रिविधाः स्युस्ततः क्रमात् ॥ २७ ॥ जघन्यमध्यमोत्कृष्टाः, कर्मणामुचितास्ततः । भवन्ति वर्गणास्त्रेधा, याभ्य: कर्म प्रजायते ॥ २८ ॥ इतोऽप्यूषं ध्रुवाचित्तादयो या: सन्ति वर्गणाः । नार्थाभावात्ता इहोक्ताः, प्रोक्तास्त्वावश्यकादिषु ॥ २९ ॥ तदर्थना च ते ग्रन्था, भावनीयाः सवृत्तयः । क्षेत्रावगाहाद्युक्तानां, वर्गणानामथोच्यते ॥ ३० ॥ एता यथोत्तरं सूक्ष्मा, ज्ञेया बढणुका अपि । प्रथमौदारिकानर्हवर्गणायाः प्रभृत्यथ ॥ ३१ ॥

Page Navigation
1 ... 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738