Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
विषयः
उत्श्लक्ष्णश्लक्ष्णका
लिक्षामानम्
केशाग्रमानम्
अस्पृशद्गतिः
एकसमयसिद्धाः
मरुदेवीदेहमानम्
इन्द्रियपर्याप्तिः
सचित्ताचित्तमिश्रत्वम्
वैकुर्विस्थिति:
अभ्यन्तरनिवृत्तिः
ग्रन्थिभेदः
अवग्रहलक्षणम्
अक्षरानक्षरश्रुतम्
केवलीनां ज्ञानदर्शनोपयोगः
अवधिदर्शनम्
उपशमश्रेणिः
शुक्लध्यानम्
क्षपकश्रेणी कर्मक्षयः
त्रसत्वम्
निगोदसंस्थानः
714
जीवाभिगमसूत्रम् / सूत्रकृताङ्गम्
प्रज्ञापनावृत्ति: / आचाराङ्गवृत्तिः
कर्मग्रन्थः / आगमिकः
तत्त्वार्थवृत्तिः / रत्नाकरावतारिका
विशेषावश्यकवृत्तिः / कर्मग्रन्थवृत्तिः
अनवस्थितावस्थितावधि:
कर्मग्रन्थवृत्तिः / तत्त्वार्थभाष्यः
मतिज्ञाने प्रत्यक्ष परोक्षप्रमाणत्वम् तत्त्वार्थवृत्तिः / रत्नाकरावतारिकादिः
मतिश्रुतसहचारित्वम्
तत्त्वार्थवृत्तिः / नन्दीसूत्रादिः नन्दीसूत्रवृत्तिः / सम्मतितर्कादिः आगमिकमतः / कार्मग्रन्थिकाः
कर्मग्रन्थावचूरी / केचिदाचार्याः कर्मग्रन्थलघुवृत्तिः / विशेषावश्यकवृत्तिः आगमिकमतम् / कर्मग्रन्थवृत्तिः जीवाभिगमसूत्रम् / आचाराङ्गनिर्युक्तिवृत्तिः जीवाभिगमवृत्तिः / सङ्ग्रहणीवृत्तिः उत्तराध्ययनवृत्तिः / प्रज्ञापनावृत्तिः श्रीजीवाभिगमसूत्रवृत्ति : श्री षष्ठकर्मग्रन्थः
गण्डी
मूच्छिम पञ्चाक्षतिरक्षां संहननं संस्थानञ्च
परिशिष्ट - 2
ग्रन्थे प्रतिपादितानि पृथग्मतानि ।
ग्रन्थाः
भगवतिसूत्रादि / जीवसमासवृत्तिः
संग्रहणीबृहद्वृत्तिः प्रवचनसारोद्धारवृत्तिः / जम्बूद्वीपप्रज्ञप्तिसूत्रवृत्त्यादि क्षेत्रसमासबृहद्वृत्तिः, जम्बूद्वीपप्रज्ञप्तिवृत्तिः / सङ्ग्रहणीबृहद्वृत्तिः
क्षेत्रविचारस्वोपज्ञवृत्तिः
महाभाष्यवृत्तिः / पञ्चसङ्ग्रहवृत्तिः
उत्तराध्ययनसूत्र / सङ्ग्रहणी / सिद्धप्राभृतः
महाभाष्यः / सङ्ग्रहणीवृत्तिः, सिद्धप्राभृतः
सङ्ग्रहणीवृत्तिः/प्रज्ञापनासूत्रम्
जीवाभिगमसूत्रम् / प्रवचनसारोद्धारवृत्तिः
तत्त्वार्थवृत्तिः अध्या-२
पृष्ठा:
225
16
17
19
21
23
30
44
54
5 F N N N 2 2 2 2 2 30
57
62
66
71
72
73
77
83
84
85
95
98
125

Page Navigation
1 ... 729 730 731 732 733 734 735 736 737 738