Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 735
________________ 718 परिशिष्ट-3 ग्रन्थे प्रतिपादितपदार्थानां विशेषविस्तारार्थिभिरवलोकनीयाः ग्रन्थाः। विषयः ग्रन्थः अङ्गलमानं पल्यरोमांशराशिसङ्ख्याड्सङ्गहः तैजसकार्मणशरीरे समुद्घातः चक्षुस्पर्शः मति-श्रुतज्ञानम् ज्ञानदर्शनोपयोगः अवधिदर्शनम् संघातपरिशाटस्वरुपम् अनादिनिगोदः आर्याः तमसां पुद्गलत्वम् परिक्षेपाः पुद्गलपरावर्तः श्री अङ्गलसप्ततिका श्रीजम्बूदीपप्रज्ञप्तिवृत्तिः तत्त्वार्थभाष्यः प्रज्ञापनासूत्रम् रत्नाकरावतारिकादिः तत्त्वार्थवृत्तिः नंदिसूत्रवृत्तिः, सम्मतितर्क प्रज्ञापनावृत्ति पद-१८ आवश्यकवृत्त्यादिः प्रज्ञापना पद - १८ प्रज्ञापनादिः रत्नाकरावतारिका जम्बूदीपप्रज्ञप्तिवृत्तिः भगवतीसूत्रवृत्तिः श. १ उ. ३ 134 168 229 691 ग्रन्थकाराणां अन्यकृतयः संस्कृतकृतयः ९. १०. १. शांतसुधारस: २. सुबोधिकाटीका ३. हैमलघुप्रक्रिया (स्वोपज़टीका सहिताः) नयकर्णिका इन्दुदुतः ६. पत्रिंशत्जल्पसंग्रहः अर्हन्नमस्कारस्तोत्राणि ८. जिनसहमनामस्तोत्राणि गुर्जरकृतयः सूर्यपूरचैत्यपरिपाटी आनंदलेखः विजयदेवसूरिलेखः उपमितिभवप्रपञ्चस्तवनम् पट्टावलीसज्झायः पञ्चसमवायस्तवनम् वर्तमान चतुर्विंशतिस्तवनम् विहरमानविंशतिस्तवनम् पुण्यप्रकाशस्तवनम् प्रत्याख्यानसमायः चतुर्दशगुणस्थानगर्भितश्रीवीरजिनस्तवनम् श्रीनेमिनाथद्वादशमासस्तवनम् विनयविलासः भगवतीसूत्रसज्झायः अध्यात्मगीता श्रीनेमिनाथभ्रमरगीतास्तवनम् आचाम्लसज्झायः श्रीआदिजिनविनतिस्तवनम् जिनपूजा चैत्यवंदनम् उपधानस्तवनम् श्रीपालरास: २५.

Loading...

Page Navigation
1 ... 733 734 735 736 737 738