Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 725
________________ 708 सन्तः शास्त्रसुधोर्मिधौतरुचयो ये पूर्णचन्द्रग्रजा, वन्द्यास्तेऽद्य मया कवित्वकुमुदोल्लासेऽनवद्योद्यमाः । येऽपि द्वेषसितित्वषोऽतिकठिनास्तान्वस्तुतः संस्तुतान्, मन्ये प्रस्तुतकाव्यकाञ्चनकषान् सम्यक्परीक्षाक्षमान् ॥ ७४ ॥ विश्वाश्चर्यदकीर्त्तिकीर्त्तिविजय श्रीवाचके न्द्रान्तिषद्राजश्रीतनयोऽतनिष्ट विनयः श्रीतेजपालात्मजः काव्यं यत्किल तत्र निश्चितजगत्तत्त्वे श्रितः पूर्णताम् । सप्तत्रिंश उदीतचिद्रविरुचिः सर्गो: निसर्गोज्जवलः॥ ७५ ॥ ॥ इति श्रीलोकप्रकाशे सप्तत्रिंशत्तमः सर्गः समाप्तः ॥ तत्समाप्तौ च समाप्तोऽयं श्रीलोकप्रकाशः ॥ श्रीरस्तु ॥ ॥ अथ ग्रन्थकर्त्तुः प्रशस्तिः ॥ श्रेयः श्रीवर्द्धमानो दिशतु शतमखश्रेणिभि: स्तूयमानः, स क्ष्माभृत्सेव्यपादः कृतसदुपकृतिर्गोपतिनूर्तनो वः । कालेऽप्यस्मिन् प्रदोषे कटुकुमतिकुहूकल्पितध्वान्तपोषे, प्रादुष्कुर्वंन्ति गावः प्रसृमरविभवा मुक्तिमार्गं यदीयाः ॥ १ ॥ तत्पट्टेऽथेन्द्रभूतेरनुज उदभवच्छ्रीसुधर्मा गणीन्द्रो, जम्बूस्तत्पट्टदीपः प्रभव इति भवाम्भोधिनौस्तस्य पट्टे । सूरिः शय्यम्भवोऽभूत्स मनकजनकस्तत्पदाम्भोजभानुस्तत्पट्टैरावतेन्द्रो जनविदितयशाः श्रीयशोभद्रसूरिः ॥ २ ॥ तत्पट्टभारधुर्यौ, गणधरवर्यौ श्रियं दधाते द्वौ । सम्भूतविजयसूरिः सूरिः श्रीभद्रबाहुश्च ॥ ३ ॥ श्रीस्थूलभद्र उदियाय तयोश्च पट्टे, जातौ महागिरिसुहस्तिगुरु ततश्च । पट्टे तयोः श्रियमुभौ दधतुर्गणीन्द्रौ श्रीसुस्थितो जगति सुप्रतिबद्धकश्च ॥ ४॥ तत्पट्टभूषणमणिर्गुरुरिन्द्रदिन्नः, श्रीदिन्नसूरिस्थ तस्य पदाधिकारी । पट्टे रराज गुरुसिंहगिरिस्तदीये, स्वामी च वज्रगुरुरस्य पदे बभूव ॥ ५ ॥ श्रीवज्रसेनसुगुरुर्बिभराम्बभूव, पट्टं तदीयमथ चन्द्रगुरुः पदेऽस्य । सामन्तभद्रगुरुरून्नतिमस्य पट्टे, चक्रेऽस्य पट्टमभजद्गुरुदेवसूरिः ॥ ६ ॥ प्रद्योतनस्तदनु तस्य पदे च मानदेवस्तदीयपदभृद्गुरुमानतुङ्गः । वीरस्ततोऽथ जयदेव इतश्च देवानन्दस्ततश्च भुवि विक्रमसूरिरासीत् ॥ ७ ॥ तस्माद्बभूव नरसिंह इति प्रतीतः, सूरिः समुद्र इति पट्टपतिस्तदीयः । सूरिः पदेऽस्य पुनरप्यजनिष्ट मानदेवस्ततश्च विबुधप्रभसूरिरासीत् ॥ ८॥ जयानन्दः पट्टे श्रियमपुषदस्यास्य च रविप्रभस्तत्पट्टेश: समजनि यशोदेवमुनिराट् । ततः प्रद्युम्नाख्यो गुरुरुदयति स्माथ पुनरप्यभून्मानाद्देवो गुरुविमलचन्द्रश्च तदनु ॥ ९ ॥

Loading...

Page Navigation
1 ... 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738