Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
710
प्रमादाभ्रच्छन्नं चरणतरणिं मन्दकिरणं, पुनश्चक्रे दीप्रं रुचिररुचिरब्दात्यय इव । सृजन् पद्मोल्लासं सुविशदपथश्चन्द्रमधुरो, दिदीपे निष्पंङ्कः स इह गुरुरानन्दविमलः ॥ २४ ॥ विजयदानगुरुस्तदनु तिं, तपगणेऽधिकभाग्यनिधिर्दधौ ।
श्रुतमहोदधिरेधितसद्धिधिर्विधुयशा जिनधर्मधुरन्धरः ॥ २५ ॥
अभूत्पट्टे तस्योल्लसितविजयो हीरविजयो, गुरुर्गीवार्णौघप्रथितमहिमाऽस्मिन्नपि युगे । प्रबुद्धो म्लेच्छेशोऽप्यकबरनृपो यस्य वचसा, दयादानोदारो व्यतनुत महीमार्हतमयीम् ॥ २६ ॥ तदनु विजयसेनसूरिराजस्तपगणराज्यधुरं दधार धीरः ।
अकबरनृपतेः पुरो जयश्रीर्यमववरीदुरुवादिवृन्ददत्ता ॥ २७ ॥
जयति विजयदेवः सूरिरेतस्य पट्टे, मुकुटमणिरिवोद्यत्कीर्त्तिकान्तिप्रतापः । प्रथितपृथुतपः श्रीः शुद्धधीरिन्द्रभूतेः, प्रतिनिधिरतिदक्षो जङ्गमः कल्पवृक्षः ॥ २८ ॥ तेन श्रीगुरुणाहितो निजपदे दीपोपमोऽदीदिपत्, सूरिः श्रीविजयादिसिंहसुगुरुः प्राज्यैर्महोभिर्जगत् । भूमौ स प्रतिबोध्य भव्यनिवहान् स्वर्गेऽप्यथ स्वर्गिणः,
प्राप्तो बोधयितुं गुरौ विजयिनि प्रेमाणमुत्सृज्य नः ॥ २९ ॥
तदनु पट्टपतिर्विहितोऽधुना, विजयदेवतपागणभूभृता । गुणगणप्रगुणोऽतनुभाग्यभूर्विजयते गणभृद्विजयप्रभः ॥ ३० ॥
निर्ग्रन्थः श्रीसुधर्माभिधगणधरतः कोटिकः सुस्थितार्याच्चन्द्रः श्रीचन्द्रसूरेस्तदनु च वनवासीति सामन्तभद्रात् । सूरे श्रीसर्वदेवाद्वटगण इति यः श्रीजगच्चन्द्रसूरे विश्वे ख्यातस्तयाख्यो जगति विजयतामेष गच्छो गरीयान् ॥ ३१ ॥ इतश्व-श्रीहीरविजयसूरीश्वरशिष्यौ सौदरावभूतां द्वौ । श्रीसोमविजयवाचकवाचकवरकीर्त्तिविजयाख्यौ ॥ ३२ ॥ तत्र कीर्त्तिविजयस्य किं स्तुमः, सुप्रभावममृतद्युतेखि । यत्करातिशयतोऽजनिष्ट मत्प्रस्तरादपि सुधारसोऽसकौ ॥ ३३ ॥
प्रतिक्रियां कां यदुपक्रियाणां गरीयसीनामनुसर्त्तुमीशे । ज्ञानादिदानैरुपचर्य सोऽयं, यैः कल्पितः कीटकणोऽपि कुम्भी ॥ ३४ ॥
विनयविजयनामा वाचकस्तद्विनेयः, समदृभदणुशक्तिर्ग्रन्थमेनं महार्थम् ।
तदिह किमपि यत्स्यात्क्षूण्णमुत्सूत्रकाद्यं मयि विहितकृपैस्तत्कोविदैः शोधनीयम् ॥ ३५ ॥ सच्छाये सुमनोरमेऽतिफलदे काव्येऽत्र लीलावने, प्राज्ञेन्दिन्दिरमोदके सहृदयश्रेणीमरालाश्रिते । दोषः कण्टकिशाख्रिवद्यदि भवेन्मन्ये गुणत्वेन तं येन व्यर्थमनोरथस्तदनुदृग् नोष्ट्रः खलः खिद्यते ॥ ३६ ॥

Page Navigation
1 ... 725 726 727 728 729 730 731 732 733 734 735 736 737 738