Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 710
________________ 693 ॥ ॐ ही अहँ नमः॥ ॥ ऐं नमः॥ महामहोपाध्यायश्रीमद्विनयविजयगणिवरविरचितः श्री लोकप्रकाश: भावलोकः ॥ अथ षट्त्रिंशत्तमः सर्गः ॥ शङ्केश्वरं प्रणिदधे प्रकटप्रभावं, त्रैलोक्यभावनिवहावगमस्वभावम् । - भावारिवारणहरिं हरिसेवनीयं वामेयमीश्वरममेयमहोनिधानम् ॥१॥ स्वरूपं भावलोकस्य, यथाऽऽगममथ ब्रुवे । गुरुश्रीकीर्तिविजयदीपोद्योतितहृद्गृहः ॥२॥ स्वतस्तैस्तैहेतुभिर्वा, तत्तद्रूपतयाऽऽत्मनाम् । भवनान्यौपशमिकादयो भावाः स्मृता इति ॥३॥ भवन्त्यमीभिः पर्यायैर्यद्रोपशमनादिभिः । जीवानामित्यमी भावास्ते च षोढा प्रकीर्तिताः ॥ ४॥ आयस्तत्रौपशमिको, द्वितीयः क्षायिकाह्वयः । क्षायोपशमिको भावस्तार्तीयीको निरूपितः ॥५॥ तुर्य औदयिको भावः, पञ्चमः पारिणामिकः । यादिसंयोगनिष्पन्नः, षष्ठः स्यात्सान्निपातिकः ॥६॥ यः प्रदेशविपाकाभ्यां कर्मणामुदयोऽस्य यत् । विष्कम्भणं स एवौपशमिकस्तेन वा कृतः ॥७॥ क्षयः स्यात्कर्मणामात्यन्तिकोच्छेदः स एव यः । अथवा तेन निवृत्तो, यः स क्षायिक इष्यते ॥८॥ अभावः समुदीर्णस्य, क्षयोऽथोपशमः पुनः । विष्कम्भितोदयत्वं यदनुदीर्णस्य कर्मणः ॥९॥ आभ्यामुभाभ्यां निर्वृत्तः, क्षायोपशमिकाभिधः । भावस्तृतीयो निर्दिष्टः, ख्यातोऽसौ मिश्र इत्यपि ॥ १० ॥ उदयावलिकायां यत्प्रविष्टं क्षीणमेव तत् । तदन्यत्तु भवेत्कर्म, शेषमत्रोपशान्तिमत् ॥ ११ ॥ वहेर्विध्यातशेस्य भस्मच्छन्नस्य साम्यभृत् । क्षीणोपशान्तं स्यात्कर्मत्यवस्थाद्धितयान्वितम् ॥ १२ ॥ नन्वौपशमिकाद्भावो, भिद्यते नैष कर्म यत् । तत्रापि क्षीणमुदितमुपशान्तं भवेत्परम् ॥ १३ ॥ अत्रोच्यते-स्यात्क्षयोपशमे कर्मप्रदेशानुभवात्मकः । उदयोऽप्यनुभागं तु, नैषां वेदयते मनाक् ॥ १४ ॥ प्रदेशैरप्युपशमे, कर्मणामुदयोऽस्ति न । विशेषोऽयमुपशमक्षयोपशमयोः स्मृतः ॥ १५ ॥ ___ आगमश्चात्र-“से णूणं भंते ! णेरड्यस्स वा तिरिक्खजोणियस्स वा मणुस्सस्स वा देवस्स वा जे कडे कम्मे, णत्थि णं तस्स अवेयइत्ता मोक्खो ? हंता गो० ! से केणद्वेणं भंते ! एवं वुच्चति ? एवं खलु गो० ! मए दुविहे कम्मे पन्नत्ते, तं० पदेसकम्मे य अणुभावकम्मे य, तत्थ णं जं पदेसकम्मं तं नियमा वेदेइ, तत्थ णं जं तं अणुभावकम्मं तं अत्थेगतियं वेदेति,

Loading...

Page Navigation
1 ... 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738