Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
689
तथोक्तं- ओहिणाणावरणओहिदंसणावरणपगईओ असंखेज्जलोगागासप्पएसमित्ताओ तेसिं खओवसभेया वि तत्तिया चेव, चउण्हमाणुपुब्बीणं असंखेज्जाओ लोगस्स असंखेज्जइ भागे जत्तिया आगासपएसा तत्तियाओ ।
एकैकस्मिन्नुक्तयोगस्थाने प्राप्यन्त एव यत् । सकला बन्घमाश्रित्य, पूर्वोक्ताः प्रकृतेर्भिदः ।। १४६ ॥ ततः प्रकृतिभेदाः प्रागसंख्येयगुणाधिकाः । योगस्थानेभ्यो यदुक्तास्तद्युक्तमुपपद्यते ॥ १४७ ॥ उक्तं च- “जोगट्टाणेहिंतो असंखेज्जगुणाओ पगईओ । एक्केके जोगट्ठाणे वट्टमाणे एयाओ सव्वाओ ॥ बंधइत्तिकाउं” ।
१४८ ॥
तेभ्यः प्रकृतिभेदेभ्यश्चासंख्येयगुणाधिकाः । स्थितिभेदा जघन्याद्या, ज्येष्ठान्ताः क्षणवृद्धितः ॥ स्थितिर्लघ्वी स्थितिस्थानं, प्रथमं परिकीर्त्तितम् । सैकक्षणा द्वितीयं सा, तृतीयं द्विक्षणाधिका ॥
१४९ ॥
इत्यादि ।
१५० ॥
प्रतिप्रकृतिभेदं यत्स्थितिभेदा असंख्यकाः । ततः प्रकृतिभेदेभ्यस्तेऽसंख्येयगुणा इति ॥ स्थितिबन्धाध्यवसायास्तेभ्योऽसंख्यगुणाधिकाः । एकैकस्मिन् स्थितिस्थाने, बध्यमाने हि देहिभिः ।। १५१ । तद्धेतवोऽध्यवसाया, नानाजीवव्यपेक्षया । असंख्येयलोकवियत्प्रदेशप्रमिताः स्मृताः ।। १५२ ॥ एभ्यश्चाध्यवसायेभ्योऽप्यसंख्येयगुणानि च । जिनैर्दृष्टान्यनुभागबन्धस्थानानि कर्मसु ॥ १५३ ॥ जन्तोर्लेश्यापरिणामविशेषाः संभवन्ति ये । कषायोदयसंमिश्रास्तीव्रमन्दादयोऽमिताः ॥ १५४ ॥ जघन्यादेकसमयस्थितिकास्ते जिनैः स्मृताः । उत्कर्षतोऽष्टसमयस्थितिकाः समवेदिभिः ॥ १५५ ॥ स्युः साधकतमास्ते चानुभागबन्धनं प्रति । ततोऽनुभागबन्धस्य, स्थानान्युच्यन्त उत्तमैः ॥ १५६ ॥ एकैकस्मिन् स्थितिबन्धाध्यवसाये ह्यसंख्यशः । दृष्टाः केवलिभिर्नानानुभागबंधहेतवः ॥ १५७ ॥ कषायमिश्रलेश्यानां, तीव्रमंदादयो भिदः । स्थितिबंधाशयेभ्यः स्युः स्तदसंख्यगुणा हि ते ॥ १५८ ॥ अनुभागसृजो जीवाध्यवसायाश्च ते द्विधा । कषायमिश्रलेश्यानां, परिणामात् शुभाशुभाः ॥ १५९ ॥ शुभैराधत्तेऽनुभागं क्षीरखंडरसोपमम् । जीवः कर्मपुद्गलानामन्यैर्निम्बरसोपमम् ॥ १६० ।। प्रत्येकमध्यवसाया, अशुभाश्च शुभाश्च ते । संख्यातिगानां लोकानां, प्रदेशैः प्रमिता: स्मृता: ॥ १६१ ॥ शुभा विशेषाभ्यधिकाः, केवलं कथिता जिनैः । अशुभाः किञ्चिदूनाः स्युर्युक्तिस्तत्र निशम्यताम् ॥ १६२ ॥ यानेव रसबन्धस्याध्यवसायान् क्रमस्थितान् । संक्लिश्यमान ऊर्ध्वोर्ध्वमारोहत्यसुमानिह ॥ १६३ ॥ विशुद्ध्यमानस्तानेवावरोहति क्रमादधः । शुभानां प्रकृतीनां तु, रसबन्धे विपर्ययः ॥ १६४ ॥ संक्लिश्यमानोऽवरोहेदारोहेच्छुध्यमानकः । उभये च ततस्तुल्याः, सौधसोपानपङ्क्तिवत् ॥ १६५ ॥ केवलं क्षपको येष्वध्यवसायेषु संस्थितः । क्षपकश्रेणिमारोहेत्तेभ्यो नासौ निवर्त्तते ।। १६६ ।। क्षपकस्य ततः श्रेष्ठाध्यवसायव्यपेक्षया । ऊचिरेऽध्यवसायाः प्रागशुभेभ्योऽधिकाः शुभाः ॥ १६७ ॥

Page Navigation
1 ... 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738