Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
682
अथ प्रकृतंक्रमेणात्यन्तसारस्याद्युच्छिन्ने पावके सति । अग्निपक्वान्नाशनादिस्थितिर्विच्छेत्स्यतेऽखिला ॥ ४०१ ॥ क्रीडिष्यन्ति यथेच्छं ते, प्रादुर्भूतैरनुक्रमात् । कल्पद्रुमैर्दशविधैः, पूर्यमाणमनोरथाः ॥ ४०२ ॥ पञ्चचापशतोत्तुङ्गाः स्युर्नित्यमशनार्थिनः । उत्कर्षत: पूर्वकोट्यायुषोऽत्र प्रथमं जनाः ॥ ४०३ ॥ एकपल्योपमोत्कृष्टायुषः क्रोशोच्चभूघनाः । चतुर्थभक्ते भोक्तारः, पर्यन्ते ते च भाविनः ॥ ४०४ ॥ प्रवर्द्धमानपर्याये, पूणे तुर्येऽरके क्रमात् । सुषमा नाम सुखकृत्, पञ्चमारः प्रवेक्ष्यति ॥ ४०५॥ एकक्रोशोच्छ्रिता एकपल्योपमपरायुषः । तत्रैकाहान्तराहारा, भाविनः प्रथमं जनाः ॥ ४०६ ॥ बिक्रोशोच्चाश्च पर्यन्ते, द्विपल्यपरमायुषः । षष्ठभक्तकृताहारा, भविष्यन्ति नरोत्तमाः ॥ ४०७ ॥ अरके पञ्चमे पूर्णेऽथैवं पर्यायवृद्धितः । षष्ठोऽरकोऽथ सुषमसुषमाख्यः प्रवेक्ष्यति ॥ ४०८ ॥ द्विक्रोशतुङ्गाश्चात्रादौ, द्विपल्योत्कृष्टजीविता: । द्विदिनान्तरभोक्तारो, भाविनो भुवि युग्मिनः ॥ ४०९ ॥ अन्ते क्रोशत्रयोत्तुङ्गास्त्रिपल्यपरमायुषः । भवितारो युगलिनस्त्रिदिनान्तरभोजिनः ॥ ४१० ॥ उत्कृष्टं ह्यरकप्रान्ते, युग्मिनामुच्छ्रयादिकम् । तेभ्यः पूर्वेषां तु तेषां, किञ्चिदूनोनमेव तत् ॥ ४११ ॥ एवं पंशुलिकादीनां, वृद्धिरप्यूह्यतां स्वयम् । कल्पवृक्षादिभावानां, पर्यायाणां च भूयसाम् ॥ ४१२ ॥ एवं पूर्ण कालचक्रे, पुनरप्यवसर्पिणी । पुनरुत्सर्पिणीत्येवं, कालचक्रं पुनः पुनः ॥ ४१३ ॥ उन्नमच्च विनमच्च सन्ततं, पारिणामिकगुणेन सङ्गतम् । चक्रमेतदसकृद्धिवर्तयन्, क्रीडतीव भुवि कालवालकः ॥ ४१४-॥ विश्वाश्चर्यदकीर्तिकीर्तिविजयश्रीवाचकेन्द्रान्तिषद्राजश्रीतनयोऽतनिष्ट विनय: श्रीतेजपालात्मजः । काव्यं यत्किल तत्र निश्चितजगत्तत्त्वप्रदीपोपमे सर्गः प्रापदशेषतां परिमितश्चारुश्चतुस्त्रिंशता ॥ ४१५ ॥
॥ इति श्रीलोकप्रकाशे चतुस्त्रिंशत्तमः सर्गः समाप्तः ॥
॥ अथ पञ्चत्रिंशत्तमः सर्गः ॥ स्यात्पुद्गलपरावर्त्तः, कालचक्रैरनन्तकैः । द्रव्यक्षेत्रकालभावभेदात्स च चतुर्विधः ॥१॥ एकैकश्च भवेद् द्वेधा, सूक्ष्मबादरभेदतः । अष्टानामप्यथैतेषां स्वरूपं किञ्चिदुच्यते ॥२॥ औदारिकवैक्रियाङ्गाहारकतैजसोचिताः । भाषोच्छ्वासमनःकर्मयोग्याश्चेत्यष्टवर्गणाः ॥३॥ सजातीयपुद्गलानां, समूहो वर्गणोच्यते । मौक्तिकानां मिथस्तुल्यगुणानामिव राशयः ॥४॥ कुचिकर्णो यथा नानावर्णासंख्येयधेनुकः । चक्रे गवां सवर्णानां, समुदायान् पृथक् पृथक् ॥५॥

Page Navigation
1 ... 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738