Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
668
स च कालो महाभीष्मः, शून्योऽशेषजनक्षयात् । प्रवर्द्धमानदुःखार्त्तलोकहाहाखाकुलः ॥ १४७ ॥ तस्मिन् कालेऽतिकठिना, दूरोदञ्चितधूलयः । वाता वान्ति भृशं भीष्मा, असह्याः प्राणहारिणः ॥ १४८ ॥ धूमायन्ते दिशोऽभीक्ष्णं, परितोऽतिरजस्वलाः । प्रसृत्वरान्धतमसैर्निरालोका दिवानिशम् ॥ १४९ ॥ कालरौक्ष्येणाङ्गरौक्ष्यादसह्यमहितं महः । शीतं मुञ्चति शीतांशुरुष्णं चोष्णकरः खरः ।। १५० ।। सूर्यचन्द्रमसावेतौ, जगतामुपकारिणौ । हन्त कालपरावर्त्ते, स्यातां तावेव दुःखदौ ॥ १५१ ॥ सर्जादिक्षारसदृशरसवा: पूरवर्षिणः करीषरसतुल्याम्बुमुचोऽम्लरसवारयः अग्निवद्दाहकृद्वारिकिरो विषमयोदकाः । वज्रोदकाः पर्वतादिप्रतिभेदप्रभूष्णवः ।। १५३ ॥ विद्युत्पातकृतोऽभीक्ष्णं, कर्करादिकिरोऽसकृत् । जनानां विविधव्याधिवेदनामृत्युकृज्जलाः ॥ १५४ ॥ तदा चण्डानिलोद्धूततीव्रधारातिपातिनः । कर्णद्रोहिध्वनिकृतोऽसकृद्धर्षन्ति वारिदाः ।। १५५ ।।
I
।। १५२ ।।
एषां क्षारादिमेघानां श्रीजम्बूद्वीपप्रज्ञप्तिसूत्रवृत्त्योः कालमानमुक्तं न दृश्यते - 'अभिक्खणं अभिक्खणं अरसमेहा विरसमेहा खारमेहा खत्तमेहा यावत् वासं वासं वासिहिंति' एतद् वृत्तावपि अभीक्ष्णं पुनः पुनरित्यादि कालसप्ततौ तु एतेषां कालमानमेवं दृश्यते - “ तो खारग्गिविसंबिलविज्जूघणा सगदिणा पिहु कुपवणं । वरिसिअ बहुरोगिजलं काहंति समं गिरिथलाई ” ॥ [ श्लो. ५५ ]
ग्रन्थान्तरे तु - 'एते क्षारमेघादयो वर्षशतोनैकविंशतिवर्षसहस्रप्रमाणदुष्षमाकालातिक्रमे वर्षिष्यन्तीति' दृश्यते ।
1
ये जगज्जीवनास्तापच्छिदः सर्वेप्सितागमाः । एवं तेऽपि प्रवर्त्तन्ते, मेघाः कालविपर्यये ॥ १५६ ॥ नगरग्रामखेटादीन्, द्विपदांश्च चतुष्पदान् । अपदान् खेचरान् भूमिचरान्नभश्चरानपि ।। १५७ ॥ अरण्यवासिनो द्वीपवासिनः शैलवासिनः । विद्याधरान्नैकविद्यासाधनोर्जितशक्तिकान् ॥ १५८ ॥ त्रसान् द्वित्रिचतुःपञ्चेन्द्रियांश्च स्थावरानपि । वृक्षगुल्मलतागुच्छौषधीर्नानातृणादिकान् ॥ १५९ ॥ विना वैताढ्यवृषभकूटेभ्योऽन्यान् धराधरान् । गङ्गासिन्ध्वादिसिन्धुभ्यः, परान् सर्वात् जलाश्रयान् ।। १६० ।। विध्वस्येत्यादिकान् सर्वान्, भावांस्ते विषमा घनाः । भस्मीकुर्वन्ति दशसु क्षेत्रेषु भरतादिषु ॥ १६१ ॥ वर्षन्ति वैताढ्यादीनामुपर्यपि घना अमी । तत्रस्था अपि नश्यन्ति, खेचरास्तत्पुराणि च ॥ किंतु ते भूधरास्तेषां प्रासादाः शिखराणि च । न मनागपि भिद्यन्ते, शाश्वतं ह्यविनश्वरम् ॥ १६३ ॥ अस्मिंश्च भरतक्षेत्रे, श्री शत्रुञ्जयपर्वतः । तत्रापि काले भविता, शाश्वतप्राय एव यत् ॥ १६४ ॥ अशीतिं योजनान्येष, विस्तृतः प्रथमेऽरके । द्वितीये सप्पतिं षष्टि, तृतीये कथितोऽरके ॥ १६५ ॥ योजनानि च पञ्चाशत्तुरीये पञ्चमे पुनः । योजनानि द्वादश स्युः, सप्तहस्तास्ततोऽन्तिमे ॥ १६६ ॥
१६२ ॥

Page Navigation
1 ... 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738