Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
669
उत्सर्पिण्यां कराः सप्तारके ह्याद्ये द्वितीयके । योजनानि द्वादश स्युर्मानमेवं परेष्वपि ॥ १६७ ॥ पञ्चाशतं योजनानि, मूले यो विस्तृतोऽभवत् । दशोपरि तथाऽष्टोच्चो, विहरत्यादिमेऽर्हति ॥ १६८ ॥ विच्छिन्नेऽपि हि तीर्थेऽस्मिन्, कूटमस्यर्षभाभिधम् । सुरार्चितं स्थास्यतीह, पद्मनाभजिनावधि ।। १६९ ।। अस्मिन्नृषभसेनाद्याः, संख्यातीता जिनेश्वराः । निर्वाणैश्च विहारैश्च बहुशोऽपावयन्महीम् ॥ १७० ॥ भाविन: पद्मनाभाद्या, अर्हन्तोऽत्र महागिरौ । निजैर्विहारनिर्वाणैः, पावयिष्यन्ति मेदिनीम् ॥ १७१ ॥ वर्त्तमानावसर्पिण्यामस्यां नेमिजिनं विना । त्रयोविंशतिरर्हन्तो, निन्युरेनं कृतार्थताम् ॥ पञ्चभिर्मुनिकोटीभि:, सहात्र वृषभप्रभोः । निर्वृतश्चैत्रराकायां, पुण्डरीको गणाधिपः ॥ चतुर्मास स्थितावत्राजितशान्ती जिनेश्वरौ । क्षेत्रमेतदनन्तानां, सिद्धानां विशदात्मनाम् ॥ १७४ ॥ श्रीनेमिगणभृन्नन्दिषेणो यात्रार्थमागतः । सत्प्रभावाश्रयं यत्राजितशान्तिस्तवं व्यधात् ॥ १७५ ।। जनकोटौ यथाकामं, भोजितायां यदर्ज्यते । तदेकेनोपवासेन, सुकृतं सिद्धभूधरे ॥। १७६ ।। इत्याद्यर्थतः श्रीशत्रुञ्जयकल्पादी
१७२ ।।
१७३ ॥
प्रायः पापविमुक्ताः स्युस्तिर्यञ्चोऽत्र निवासिनः । प्रयान्ति सद्गतावेव स्पृष्ट्वैनं श्रद्धया गिरिम् ।। १७७ ।। सर्वेषामपि तीर्थानां यात्रया विश्ववर्त्तिनाम् ॥ यावदुत्पद्यते पुण्यं तावत्सिद्धाद्रियात्रया ॥ १७८ ॥ यश्चैत्यं जिनबिम्बं वा, कारयेत्सिद्धपर्वते । स भुक्त्वा सार्वभौमत्वं भवेद्देवो महर्द्धिकः ॥ १७९ ॥ ध्वजं छत्रं पताकां च, स्थालभृङ्गारचामरान् । विद्याधरो भवेद्दत्त्वा रथं दत्त्वा च चक्रभृत् ॥ १८० ॥ आहुर्विद्याप्राभृते च नामान्यस्यैकविंशतिम् । यथाऽनुभावं क्लृप्तानि मुनिस्वर्गिनरादिभिः ॥ १८१ ॥
तथाहुः- “विमलगिरि १ मुत्तिनिलओ २ सित्तुंजो ३ सिद्धखित्त ४ पुंडरिओ ५ । सिरिसिद्धसेहरो ६ सिद्धपव्वओ ७ तित्थराओ य ८ ॥ बाहुबली ९ मरुदेवो १० भगीरहो ११ सहसपत्त १२ सयपत्तो १३ । कूडसयट्टुत्तरओ १४ नगाहिराओ १५ सहसकमलो १६ ।। ढंको १७ कवडिनिवास १८ लोहिच्चो १९ तालज्झओ २० कयंबुत्ति २१ । सुरनरमुणिकयनामो सो विमलगिरी जयउ तित्थं ॥। १९४ ।।
एष चाऽशाश्वतो नाशान्मूलाऽनाशाच्च शाश्वतः । ततः सोभयधर्मत्वाच्छाश्वतप्राय उच्यते ॥ १८२ ॥ अथ प्रकृतं—अङ्गारमुर्मुरप्राया, भूमिर्भस्ममयी तदा । देहिभिर्दुष्करस्पर्शा, सतीव व्यभिचारिभिः ॥ १८३ ॥ कुरूपाश्च कुवर्णाश्च, दुर्गंधा दुष्टलक्षणाः । हीनदीनस्वरा दुष्टगिरोऽनादेयभाषिताः ॥ १८४ ॥ निर्लज्जाः क्लेशकपटवैरद्रोहपरायणाः । निर्मर्यादा मिथो युद्धवधबन्धविसंस्थुलाः ॥ १८५ ॥ अकार्यकारिणो नित्यमन्यायोत्पाततत्पराः । पित्रादिविनयाज्ञादिव्यवहारविवर्जिताः ॥ १८६ ॥ भूम्ना काणान्धबधिरा, न्यूनाङ्गुल्यादयः कृशाः । कुणयः पङ्गवः श्यामाः, कामार्त्ता बाल्यतोऽपिहि ॥ १८७ ।।
1

Page Navigation
1 ... 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738