SearchBrowseAboutContactDonate
Page Preview
Page 686
Loading...
Download File
Download File
Page Text
________________ 669 उत्सर्पिण्यां कराः सप्तारके ह्याद्ये द्वितीयके । योजनानि द्वादश स्युर्मानमेवं परेष्वपि ॥ १६७ ॥ पञ्चाशतं योजनानि, मूले यो विस्तृतोऽभवत् । दशोपरि तथाऽष्टोच्चो, विहरत्यादिमेऽर्हति ॥ १६८ ॥ विच्छिन्नेऽपि हि तीर्थेऽस्मिन्, कूटमस्यर्षभाभिधम् । सुरार्चितं स्थास्यतीह, पद्मनाभजिनावधि ।। १६९ ।। अस्मिन्नृषभसेनाद्याः, संख्यातीता जिनेश्वराः । निर्वाणैश्च विहारैश्च बहुशोऽपावयन्महीम् ॥ १७० ॥ भाविन: पद्मनाभाद्या, अर्हन्तोऽत्र महागिरौ । निजैर्विहारनिर्वाणैः, पावयिष्यन्ति मेदिनीम् ॥ १७१ ॥ वर्त्तमानावसर्पिण्यामस्यां नेमिजिनं विना । त्रयोविंशतिरर्हन्तो, निन्युरेनं कृतार्थताम् ॥ पञ्चभिर्मुनिकोटीभि:, सहात्र वृषभप्रभोः । निर्वृतश्चैत्रराकायां, पुण्डरीको गणाधिपः ॥ चतुर्मास स्थितावत्राजितशान्ती जिनेश्वरौ । क्षेत्रमेतदनन्तानां, सिद्धानां विशदात्मनाम् ॥ १७४ ॥ श्रीनेमिगणभृन्नन्दिषेणो यात्रार्थमागतः । सत्प्रभावाश्रयं यत्राजितशान्तिस्तवं व्यधात् ॥ १७५ ।। जनकोटौ यथाकामं, भोजितायां यदर्ज्यते । तदेकेनोपवासेन, सुकृतं सिद्धभूधरे ॥। १७६ ।। इत्याद्यर्थतः श्रीशत्रुञ्जयकल्पादी १७२ ।। १७३ ॥ प्रायः पापविमुक्ताः स्युस्तिर्यञ्चोऽत्र निवासिनः । प्रयान्ति सद्गतावेव स्पृष्ट्वैनं श्रद्धया गिरिम् ।। १७७ ।। सर्वेषामपि तीर्थानां यात्रया विश्ववर्त्तिनाम् ॥ यावदुत्पद्यते पुण्यं तावत्सिद्धाद्रियात्रया ॥ १७८ ॥ यश्चैत्यं जिनबिम्बं वा, कारयेत्सिद्धपर्वते । स भुक्त्वा सार्वभौमत्वं भवेद्देवो महर्द्धिकः ॥ १७९ ॥ ध्वजं छत्रं पताकां च, स्थालभृङ्गारचामरान् । विद्याधरो भवेद्दत्त्वा रथं दत्त्वा च चक्रभृत् ॥ १८० ॥ आहुर्विद्याप्राभृते च नामान्यस्यैकविंशतिम् । यथाऽनुभावं क्लृप्तानि मुनिस्वर्गिनरादिभिः ॥ १८१ ॥ तथाहुः- “विमलगिरि १ मुत्तिनिलओ २ सित्तुंजो ३ सिद्धखित्त ४ पुंडरिओ ५ । सिरिसिद्धसेहरो ६ सिद्धपव्वओ ७ तित्थराओ य ८ ॥ बाहुबली ९ मरुदेवो १० भगीरहो ११ सहसपत्त १२ सयपत्तो १३ । कूडसयट्टुत्तरओ १४ नगाहिराओ १५ सहसकमलो १६ ।। ढंको १७ कवडिनिवास १८ लोहिच्चो १९ तालज्झओ २० कयंबुत्ति २१ । सुरनरमुणिकयनामो सो विमलगिरी जयउ तित्थं ॥। १९४ ।। एष चाऽशाश्वतो नाशान्मूलाऽनाशाच्च शाश्वतः । ततः सोभयधर्मत्वाच्छाश्वतप्राय उच्यते ॥ १८२ ॥ अथ प्रकृतं—अङ्गारमुर्मुरप्राया, भूमिर्भस्ममयी तदा । देहिभिर्दुष्करस्पर्शा, सतीव व्यभिचारिभिः ॥ १८३ ॥ कुरूपाश्च कुवर्णाश्च, दुर्गंधा दुष्टलक्षणाः । हीनदीनस्वरा दुष्टगिरोऽनादेयभाषिताः ॥ १८४ ॥ निर्लज्जाः क्लेशकपटवैरद्रोहपरायणाः । निर्मर्यादा मिथो युद्धवधबन्धविसंस्थुलाः ॥ १८५ ॥ अकार्यकारिणो नित्यमन्यायोत्पाततत्पराः । पित्रादिविनयाज्ञादिव्यवहारविवर्जिताः ॥ १८६ ॥ भूम्ना काणान्धबधिरा, न्यूनाङ्गुल्यादयः कृशाः । कुणयः पङ्गवः श्यामाः, कामार्त्ता बाल्यतोऽपिहि ॥ १८७ ।। 1
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy