SearchBrowseAboutContactDonate
Page Preview
Page 687
Loading...
Download File
Download File
Page Text
________________ 670 प्ररूढप्रौढकठिनरोमाणः शूकरादिवत् । असंस्कृतश्मश्रुकेशाः, प्रवृद्धनखराः खराः ॥ १८८ ॥ कृतान्तसदृशाः काला, नीलीकुण्डोद्गता इव । स्थूलव्यक्तस्नसाजालनद्धाः स्फुटितमौलयः ॥ १८९ ॥ बाल्येऽपि कपिलश्वेतमूर्द्धजा वलिभिः श्लथाः । अशक्ता निपतद्दन्ता, जरसा जर्जरा इव ॥ १९० ॥ घटोद्भटमुखा वक्रनासिकाः कुटिलेक्षणाः । उत्कण्डूयाः क्षतशतविगलत्पूयशोणिताः ॥ १९१ ॥ खरोष्ट्रगतयः संहननेनान्त्येन निर्बलाः । कुसंस्थाना: कुप्रमाणा:, कुस्थानशयनासनाः ॥। १९२ ॥ सदाऽप्यशुचयः स्नानब्रह्मचर्यादिवर्जिताः । शास्त्रसंस्काररहिता, मूर्खा विकृतचेष्टिताः ॥ १९३ ॥ निस्सत्त्वाश्च निरुत्साहाः, सोच्छिष्टा नष्टतेजसः । शीतोष्णपवनव्याधिप्रमुखार्त्तिशताश्रयाः ॥ १९४ ॥ प्रस्वेदमलसन्दोहबीभत्सा धूलिधूसरा: । बहुक्रोधमानमायालोभमोहभयोदयाः ।। १९५ ।। व्रतैर्मूलोत्तरगुणैः, प्रत्याख्यानैश्च वर्जिताः । सम्यक्त्वेनापि रहिताः, प्रायः स्युर्मनुजास्तदा ॥ १९६ ॥ कदाचिदेषां केषाञ्चित्, सम्यक्त्वं संभवत्यपि । संक्लिष्टाध्यवसायत्वाद्धिरतिस्तु न सर्वथा ॥ १९७ ॥ तथोक्तं भगवत्यां - 'ओसण्णं धम्मसन्नपब्भट्ठा' जम्बूद्वीपप्रज्ञप्त्यां च - 'ओसण्णं धम्मसन्नसम्मत्तपरिब्भट्ठा' ओसन्नमिति प्रायोग्रहणात्कञ्चित्सम्यक्त्वं प्राप्यतेऽपीति भावः । प्रायः कच्छपमत्स्यादिमांसक्षौद्रादिभोजिनः । तुच्छधान्याशिनः केऽपि, बह्वाहारा बहुक्षुधः ॥ १९८ ।। प्रायो विपद्योत्पद्यन्ते, तिर्यक्षु नरकेषु ते । तिर्यग्भ्यो नरकेभ्यश्च ते प्रायेण स्युरागताः ।। १९९ ॥ चतुष्पदा मृगव्याघ्रसिंहाश्वौतुवृकादयः । पक्षिणो ढङ्ककङ्काद्याः, सरटाद्या: सरीसृपाः ॥ २०० ॥ एतेऽपि सर्वे नरकतिर्यग्दुर्गतिगामिनः । स्युर्मांसभक्षिणः क्रूराध्यवसायाश्च निर्दयाः ॥ २०१ ॥ षष्ठस्य चारकस्यादौ, नरा हस्तद्वयोच्छ्रिताः । हीयमानाः क्रमादन्ते, चैकहस्तोच्छ्रिता मताः ॥ २०२ ॥ उत्कृष्टमायुरेतेषामादौ वर्षाणि विंशतिः । अन्ते षोडश वर्षाणि, हीयमानं शनैः शनैः ॥ २०३॥ तथोक्तं- 'सोलसवीसइवासपरमाउआ समणाउसो' इति श्रीजम्बू० प्र० सूत्रे, एतद्वृत्तावपि - इह कदाचित् षोडश वर्षाणि, कदाचिच्च विंशतिर्वर्षाणि परममायुर्येषां ते इति वीरचरित्रे तु षोडश स्त्रीणां वर्षाणि, विंशतिः पुंसां परमायुरिति । वैताढ्यपर्वतादर्वाग्गङ्गायास्तटयोर्द्वयोः । बिलानि स्युर्नव नव तावन्ति सिन्धुकूलयोः ॥ २०४॥ षट्त्रिंशति बिलेष्वेवं, दक्षिणार्द्धनिवासिनः । वसन्ति मनुजाः पक्षिपशुगोधोरगादयः ॥ २०५ ॥ वैताढ्यात्परतः सिधुगङ्गयोः कुलयोर्द्वयोः । षट्त्रिंशति बिलेष्वेते, वसन्त्युत्तरपार्श्वगाः ॥ २०६ ॥ द्वासप्ततिर्बिलान्येवं, स्युः क्षेत्रेषु दशस्वपि । तेषु तिष्ठन्ति बीजानि, सर्वेषामपि देहिनाम् ॥ २०७ ॥ रथचक्राक्षमात्रोंडो, स्थाध्वमात्रविस्तृतः । तदा जलप्रवाहः स्यात्, सरितो: सिंधुगङ्गयोः ॥ २०८ ॥ तावदप्युदकं तासां भूरिभिर्मत्स्यकच्छपैः । आकीर्णं पहिलं भूरिजीवमल्पतमाम्बुकम् ॥ २०९॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy