SearchBrowseAboutContactDonate
Page Preview
Page 688
Loading...
Download File
Download File
Page Text
________________ 671 ननु क्षुल्लहिमवदादिषु शैलेषु नैधते । अरकाणां परावर्त्तस्ततस्तज्जातजन्मनाम् ॥ २१० ॥ गङ्गादीनां निम्नगानां, हानि: षष्ठेऽरके कथम् ? । किं चैवं कथमेतासां, विघटेत न नित्यता ? ॥ २११ ॥ अत्रोच्यते-हिमवत्पर्वतोत्थस्य, हानिर्न स्यान्मनागपि । गङ्गादीनां प्रवाहस्य, स्वकुण्डनिर्गमावधि ॥ २१२ ॥ ततः परं त्वेष यथा, शुभकालानुभावतः । नद्यन्तरसहस्रानुषङ्गेण वर्द्धते क्रमात् ॥ २१३ ॥ तथा नद्यन्तराऽसङ्गाद्भरितापात्तथा क्षितेः । शुष्यत्यपि प्रवाहोऽयं, दुष्टकालानुभावतः ॥ २१४ ॥ पद्मादिहदनिर्गच्छत्प्रवाहापैक्षयैव च । स्याच्छाश्वतत्वभेतासां, ततो युक्तं यथोदितम् ॥ २१५ ॥ निवसन्ति मनुष्यास्ते, प्रागुक्तेषु बिलेष्यथ । भीष्मेषु घोरध्वान्तेषु, स्तेना: कारागृहेष्विव ॥ २१६ ॥ कृताऽकार्या इव बहिस्तेहि नागन्तुमीशते । गोपतेरुत्प्रतापस्य, करसंतापभीरवः ॥ २१७ ॥ निशायामपि नेशास्ते, निर्गन्तुं बिलतो बहिः । असह्यं ददतो जाड्यं, विधोीता निशाचरात् ॥ २१८ ॥ रजनी गतचन्द्रापि, निशाचरवधूरिव । भवेत्प्राणोपघाताय, तेषां शीतातिवेपिनाम् ॥ २१९ ॥ तत: प्रात: प्रदोषे च, नात्युष्णे नातिशीतले । निर्गच्छन्ति बिलेभ्यस्ते, शृगाला इव भीलवः ॥ २२० ॥ उपेत्य गङ्गासिन्धुभ्यो, गृहीत्वा मत्स्यकच्छपान् । स्थले क्षिपन्ति पाका), सद्यस्का दुर्जरा हि ते ॥ २२१ ॥ दिवा तरणितापेन, रात्रौ शैत्येन भूयसा । तेषामाहारयोग्या: स्युः, क्वथिता नीरसाश्च ते ॥ २२२ ॥ मन्दाल्पजठराग्निनामपक्वा: सरसाश्च ते । न जीर्यन्तेऽग्न्यभावाच्च, तेषां पाकोऽप्यसम्भवी ॥ २२३ ॥ आदाय पूर्वनिक्षिप्तान्, प्सान्ति ते मत्स्यकच्छपान् । भविष्यद्भोजनार्थं च, निक्षिपन्ति पुनर्नवान् ॥ २२४ ॥ जीविका स्यात्सदाऽप्येषां, यदेवं पापसाधनम् । स्युस्तिर्यञ्चो नारकाच, प्रायस्तत्तेऽपि पापिनः ॥ २२५ ॥ सूत्रे च प्राय: शब्दोक्तेः, क्षुद्रान्नकृतजीविकः । अक्लिष्टाध्यवसायश्च, कश्चित्स्वर्गेऽपि गच्छति ॥ २२६ ॥ ____ तथाहुः- 'ओसण्णमंसाहारा मच्छाहारा खुड्डाहारा' इत्यादि. तथा 'ओसण्णं णरगतिरिक्खजोणिएसु उववज्जिहिंतित्ति' श्रीजम्बू० प्र० सूत्रे । तदा षड्वर्षवयसो, गरभं दधते स्त्रियः । सकृच्छ्रे सुवतेऽभीक्ष्णमपत्यानि बहूनि ताः ॥ २२७ ॥ बहूभिः पुत्रपौत्राद्यैः, क्लिष्यन्तेऽल्पायुषोऽपि ते । पापिन: पापिभिर्बालविट्चरैर्विट्चरा इव ॥ २२८ ॥ यूकामत्कुणलिक्षाद्या, येऽप्यमी क्षुद्रजन्तवः । तुदन्ति तेऽपि दुष्टास्तानजीर्णान्नान् गदा इव ॥ २२९ ॥ एवं षष्ठेऽरके पूणे, संपूर्यतावसर्पिणी । उत्सर्पिणी प्रविशति, ततोऽमुष्या विलक्षणा ॥ २३० ॥ आरंभसमये योऽयमुत्सर्पिण्या भवेदिह । पञ्चदशानां कालानां, स एवादिक्षणो भवेत् ॥ २३१ ॥ ते चामी-आवल्या १ ऽऽनप्राण २-स्तोक ३ लव ४, मुहूर्त ५ दिन ६ निशाः ७ करणम् ८ । नक्षत्र ९ पक्ष १० मास ११-त्वर्य १२, नानि च १३ हायन १४ युगे १५ च ॥ २३२ ॥ १ हिमवतो भरतनैकट्यात् तत्र नैव सिन्धुगङ्गाप्रवाहहान्यादि इति नैव क्वचिदाप्रोक्तं ।
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy