Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 692
________________ 675 साधिकाष्टाब्दवयसमथैनं सुमतिः पिता । स्थापयिष्यति राज्ये स्वे, ततो राजा भविष्यति ॥ २९८ ॥ राज्यं पालयतस्तस्य, शक्रस्येव महौजसः । देवौ महर्टिकावेत्य, सेविष्येते पदद्वयम् ॥ २९९ ॥ यक्षाणां दाक्षिणात्यानां, पूर्णभद्राभिधः प्रभुः । माणिभद्रश्चौत्तराहयक्षाधीश: सुरेश्वरः ॥ ३०० ॥ एतौ दावपि यक्षेन्द्रौ, प्रभोस्तस्य करिष्यतः । सेनान्याविव सैन्यस्य, कार्यं शत्रुजयादिकम् ॥ ३०१ ॥ सामन्तादिस्ततस्तस्य, श्रेष्ठिपौरजनादिकः । मिथ: परिच्छदः सर्वः, सम्भूयैवं वदिष्यति ॥ ३०२ ॥ अहो सुरेन्द्रौ कुर्वाते, अस्यास्माकं महीपतेः । सेनाकार्यं महाचर्यपुण्यप्राग्भारशालिनः ॥ ३०३ ॥ महापद्मनृपस्याथ, देवसेन इति स्फुटम् । नामास्तु गुणनिष्पन्नं, द्वितीयं रुचिरं ततः ॥ ३०४ ॥ देवसेननृपस्याथ, राज्यं पालयत: क्रमात् । उत्पत्स्यते हस्तिरत्नं, चतुर्दन्तं महोज्ज्वलम् ॥ ३०५ ॥ शक्रमैरावणारूढमिव तं तेन हस्तिना । विचरन्तं शतद्वारपुरे वीक्ष्य जनाः समे ॥ ३०६ ॥ वदिष्यन्ति मिथस्ते यद्देवसेनमहीपतेः । वाहनं विमलो हस्ती, ततो विमलवाहनः ॥ ३०७ ॥ तृतीयमिति नामास्तु, त्रिनामैवं भविष्यति । महापद्मो देवसेनो, राजा विमलवाहनः ॥ ३०८ ॥ एवं त्रिंशतमब्दानि, राज्यं भुक्त्वा महाशयः । दानं दत्त्वाऽऽब्दिकं प्रौढोत्सवैः स प्रव्रजिष्यति ॥ ३०९ ॥ द्वादशाब्दानि सार्द्धानि, पक्षणाभ्यधिकान्यथ । छद्मस्थत्वे तपः कृत्वा, स केवलमवाप्स्यति ॥ ३१० ॥ सप्रतिक्रमणो धर्मो, यथा पञ्चमहाव्रतः । मुनीनां श्रावकाणां च, द्वादशव्रतबन्धुरः ॥ ३११ ॥ महावीरेण जगदे, जगदेकहितावहः । महापद्मोऽपि भगवांस्तथा सर्वं वदिष्यति ॥ ३१२ ॥ अस्य प्रभोर्गणधरा, एकादश गणा नव । श्रीवीरवद्भविष्यन्ति वर्णलक्ष्मोच्छ्रयाद्यपि ॥ ३१३ ॥ कल्याणकानां पञ्चानां, तिथिमासदिनादिकम् । श्रीवर्द्धमानवद्भावि, पद्मनाभप्रभोरपि ॥ ३१४ ॥ सार्द्धषण्मासहीनानि, वर्षाणि त्रिंशतं च सः । पालयिष्यति सर्वज्ञपर्यायं सुरसेवितः ॥ ३१५ ॥ द्विचत्वारिंशदब्दानि, श्रामण्यमनुभूय च । द्विसप्तत्यब्दसर्वायुः, परमं पदमेष्यति ॥ ३१६ ॥ सुपार्थो वर्द्धमानस्य, पितृव्यो यः प्रभोरभूत् । सूरदेवाभिधो भावी, स द्वितीयो जिनोत्तमः ॥ ३१७ ॥ पोट्टिलस्य च यो जीवः, स तृतीयो भविष्यति । सुपार्श्वनामा देहादिमानैमिजिनोपमः ॥ ३१८ ॥ ___ यस्तु हस्तिनापुरवासी भद्रासार्थवाहीपुत्रो द्वात्रिंशद्भार्यात्यागी वीरशिष्यः सर्वार्थसिद्धोत्पन्नो ___ महाविदेहान्तःसेत्स्यन्नौपपातिकोपाङ्गे प्रोक्तः स त्वन्य एव । जीवो दृढायुषस्तुर्यो, जिन भावी स्वयम्प्रभः । कार्तिकात्मा च सर्वानुभूतिः पञ्चमतीर्थकृत् ॥ ३१९ ॥ श्रावस्त्यां शङ्खशतकावभूतां श्रावकोत्तमौ । तत्र कोष्ठकचैत्ये च, श्रीवीरः समवासरत् ॥ ३२० ॥ भगवन्तं नमस्का, शङ्काद्याः श्रावका ययुः । ततो निवर्तमानांस्तान्, श्राद्धः शङ्खोऽब्रवीदिति ॥ ३२१ ॥ उपस्कारयत प्राज्यमाहारमशनादिकम् । यथा तदद्य भुञ्जानाः, पाक्षिकं पर्व कुर्महे ॥ ३२२ ॥

Loading...

Page Navigation
1 ... 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738