Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
678
३७१ ॥
द्वात्रिंशत्यथ गर्भेषु, कुर्वत्सु जठरव्यथाम् । स्मृतः स देवश्चक्रे द्राक्, स्वास्थ्यं सा सुषुवे सुतान् ॥ ३६४ ॥ सा चेयं सुलसा पञ्चदशोऽर्हन्निर्ममाभिधः । षोडशो रेवतीजीवश्चित्रगुप्तो भविष्यति ॥ ३६५ ॥ तथाहि—गोशालमुक्तया तेजोलेश्यया कृशिताङ्गकः । अन्येद्युर्मेढिकग्रामे, श्रीवीरः समवासरत् ॥ ३६६ ॥ अभूत्सलोहितं वर्चस्ततो वार्त्ता जनेऽभवत् । गोशालकतपस्तेजोदग्धोऽर्हन्मृत्युमेष्यति ॥ ३६७ ॥ तत् श्रुत्वा सिंहनामानमनगारं महारवैः । रुदंतं प्रभुराहूयेत्येवं स्माह कृपानिधिः ॥ ३६८ ॥ त्वया किं खिद्यते नाहं, मरिष्याम्यधुना भुवि ? । विहृत्याद्वान् पञ्चदशाध्यर्द्धान् गन्तास्मि निर्वृतिम् ॥ ३६९ ॥ किञ्च त्वं गच्छ नगरे, रेवति श्राविकागृहे । द्वे कुष्माण्डफले ये च, मदर्थं संस्कृते तया ॥ ३७० ॥ ताभ्यां नार्थः किन्तु बीजपूरपाकः कृतस्तया । स्वकृते तं च निर्दोषमेषणीयं समाहर ॥ ततश्च मुनिना तेन, याचिता रेवती मुदा । कृतार्थं मन्यमाना स्वं ददौ तस्मै तदौषधम् ॥ भगवानपि नीरागमनास्तदुदरेऽक्षिपत् । तत्क्षणात्क्षीणरोगोऽभूत्सङ्घः सर्वश्च पिप्रिये ॥ अर्जितानेकसुकृतसञ्चया रेवती तु सा । षोडशस्तीर्थकृद्भावी, चित्रगुप्तोऽभिधानतः ॥ ३७४ ॥ गवालिजीव: समाधिर्भावी सप्तदशो जिनः । संवराख्योऽष्टादशोऽर्हन्, भावी जीवश्च गार्गलेः ॥ ३७५ ॥ एकोनविंशतितमो, जीवो द्वीपायनस्य च । यशोधराख्यस्तीर्थेशो, भविता भवितारकः ॥ ३७६ ॥ जिनोऽथ विंशतितम:, कर्णजीवो भविष्यति । जीवोऽर्हन्नारदस्यैकविंशो मल्लजिनेश्वरः ॥ ३७७ ॥ विद्याधरः श्रावकोऽभूत्परिव्राडम्बडाभिधः । सोऽन्यदा देशनां श्रुत्वा, वर्द्धमानजिनेशितुः ॥ ३७८ ॥ गच्छन् राजगृहं चम्पानगर्याः प्रभुणोदितः । सुलसाया मम क्षेमकिंवदन्तीं निरूपयेः ॥ ३७९ ॥ इति स्थानाङ्गवृत्तौ क्वचिद्धर्मलाभमवीवददिति श्रूयते ।
३७२ ॥
६७३ ॥
अम्बडोऽचिन्तयत्पुण्यवतीयं सुलसा सती । संदेशं संदिशत्येवं यस्यै श्रीत्रिजगद्गुरुः ॥ ३८० ॥ करोम्यस्याः परीक्षां च, गुणस्तस्याः क ईदृश: ? । ध्यात्वेति गत्वा तेनोचे, परिव्राड्वेषधारिणा ॥ ३८१ ॥ भक्त्या मे भोजनं देहि, धर्मस्ते भविता महान् । ततो जगाद सा शुद्धसम्यक्त्वैकदृढाशया ॥। ३८२ ॥ प्रदत्ते भोजने येभ्यो, धर्मः सञ्जायते महान् । विदिता एव ते भ्रातः !, साधवो विजितेन्द्रियाः ॥ ३८३ ॥ साऽन्तरिक्षे ततः पद्मासनासीनो जनान् बहून् । विस्मापयामास मासतपस्वीति जनार्चितः ॥ ३८४ ॥ लोकः पप्रच्छ भगवंस्तपः पारणयाऽनया । पावयिष्यसि कं धन्यं ? स प्राह सुलसामिति ॥ ३८५ ॥ दिष्ट्या तव गृहे भाग्यैस्तपस्वी पारयिष्यति । सुलसोक्ता जनैरूचे, किं नः पाखण्डिकैरिति ? ॥ ३८६ ॥ अम्बडोऽपि तदाकर्ण्याचिन्तयद्युक्तमादिशत् । संदेशं जिनराजोऽस्यै, यस्याः सम्यक्त्वमीदृशम् ॥ ३८७ ॥ ततः परिवृत्तः पौरैरुपेत्य सुलसागृहे । एनां प्रोक्ताप्तसंदेश:, प्रशशंस मुहुर्मुहुः ॥ ३८८ ॥ भविष्यन्यम्बडः सोऽयं, द्वाविंशो देवतीर्थकृत् । त्रयोविंशोऽनन्तवीर्यो, जीवो द्वारमदस्य सः ॥ ३८९ ॥

Page Navigation
1 ... 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738