SearchBrowseAboutContactDonate
Page Preview
Page 692
Loading...
Download File
Download File
Page Text
________________ 675 साधिकाष्टाब्दवयसमथैनं सुमतिः पिता । स्थापयिष्यति राज्ये स्वे, ततो राजा भविष्यति ॥ २९८ ॥ राज्यं पालयतस्तस्य, शक्रस्येव महौजसः । देवौ महर्टिकावेत्य, सेविष्येते पदद्वयम् ॥ २९९ ॥ यक्षाणां दाक्षिणात्यानां, पूर्णभद्राभिधः प्रभुः । माणिभद्रश्चौत्तराहयक्षाधीश: सुरेश्वरः ॥ ३०० ॥ एतौ दावपि यक्षेन्द्रौ, प्रभोस्तस्य करिष्यतः । सेनान्याविव सैन्यस्य, कार्यं शत्रुजयादिकम् ॥ ३०१ ॥ सामन्तादिस्ततस्तस्य, श्रेष्ठिपौरजनादिकः । मिथ: परिच्छदः सर्वः, सम्भूयैवं वदिष्यति ॥ ३०२ ॥ अहो सुरेन्द्रौ कुर्वाते, अस्यास्माकं महीपतेः । सेनाकार्यं महाचर्यपुण्यप्राग्भारशालिनः ॥ ३०३ ॥ महापद्मनृपस्याथ, देवसेन इति स्फुटम् । नामास्तु गुणनिष्पन्नं, द्वितीयं रुचिरं ततः ॥ ३०४ ॥ देवसेननृपस्याथ, राज्यं पालयत: क्रमात् । उत्पत्स्यते हस्तिरत्नं, चतुर्दन्तं महोज्ज्वलम् ॥ ३०५ ॥ शक्रमैरावणारूढमिव तं तेन हस्तिना । विचरन्तं शतद्वारपुरे वीक्ष्य जनाः समे ॥ ३०६ ॥ वदिष्यन्ति मिथस्ते यद्देवसेनमहीपतेः । वाहनं विमलो हस्ती, ततो विमलवाहनः ॥ ३०७ ॥ तृतीयमिति नामास्तु, त्रिनामैवं भविष्यति । महापद्मो देवसेनो, राजा विमलवाहनः ॥ ३०८ ॥ एवं त्रिंशतमब्दानि, राज्यं भुक्त्वा महाशयः । दानं दत्त्वाऽऽब्दिकं प्रौढोत्सवैः स प्रव्रजिष्यति ॥ ३०९ ॥ द्वादशाब्दानि सार्द्धानि, पक्षणाभ्यधिकान्यथ । छद्मस्थत्वे तपः कृत्वा, स केवलमवाप्स्यति ॥ ३१० ॥ सप्रतिक्रमणो धर्मो, यथा पञ्चमहाव्रतः । मुनीनां श्रावकाणां च, द्वादशव्रतबन्धुरः ॥ ३११ ॥ महावीरेण जगदे, जगदेकहितावहः । महापद्मोऽपि भगवांस्तथा सर्वं वदिष्यति ॥ ३१२ ॥ अस्य प्रभोर्गणधरा, एकादश गणा नव । श्रीवीरवद्भविष्यन्ति वर्णलक्ष्मोच्छ्रयाद्यपि ॥ ३१३ ॥ कल्याणकानां पञ्चानां, तिथिमासदिनादिकम् । श्रीवर्द्धमानवद्भावि, पद्मनाभप्रभोरपि ॥ ३१४ ॥ सार्द्धषण्मासहीनानि, वर्षाणि त्रिंशतं च सः । पालयिष्यति सर्वज्ञपर्यायं सुरसेवितः ॥ ३१५ ॥ द्विचत्वारिंशदब्दानि, श्रामण्यमनुभूय च । द्विसप्तत्यब्दसर्वायुः, परमं पदमेष्यति ॥ ३१६ ॥ सुपार्थो वर्द्धमानस्य, पितृव्यो यः प्रभोरभूत् । सूरदेवाभिधो भावी, स द्वितीयो जिनोत्तमः ॥ ३१७ ॥ पोट्टिलस्य च यो जीवः, स तृतीयो भविष्यति । सुपार्श्वनामा देहादिमानैमिजिनोपमः ॥ ३१८ ॥ ___ यस्तु हस्तिनापुरवासी भद्रासार्थवाहीपुत्रो द्वात्रिंशद्भार्यात्यागी वीरशिष्यः सर्वार्थसिद्धोत्पन्नो ___ महाविदेहान्तःसेत्स्यन्नौपपातिकोपाङ्गे प्रोक्तः स त्वन्य एव । जीवो दृढायुषस्तुर्यो, जिन भावी स्वयम्प्रभः । कार्तिकात्मा च सर्वानुभूतिः पञ्चमतीर्थकृत् ॥ ३१९ ॥ श्रावस्त्यां शङ्खशतकावभूतां श्रावकोत्तमौ । तत्र कोष्ठकचैत्ये च, श्रीवीरः समवासरत् ॥ ३२० ॥ भगवन्तं नमस्का, शङ्काद्याः श्रावका ययुः । ततो निवर्तमानांस्तान्, श्राद्धः शङ्खोऽब्रवीदिति ॥ ३२१ ॥ उपस्कारयत प्राज्यमाहारमशनादिकम् । यथा तदद्य भुञ्जानाः, पाक्षिकं पर्व कुर्महे ॥ ३२२ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy