SearchBrowseAboutContactDonate
Page Preview
Page 693
Loading...
Download File
Download File
Page Text
________________ 676 च शङ्खवचः श्राद्धास्तथेति प्रतिपेदिरे । शङ्खश्च निर्मलमतिर्गृहेगत्वा व्यचिन्तयत् ॥ ३२३ ॥ न श्रेयानद्य भुक्त्वा में, पौषध: पाक्षिकेऽहनि । तत्कुर्वेऽपोषणेनैव, विशुद्धं पर्वपौषधम् ॥ ३२४ ॥ शङ्खमागमयन्ते स्म, श्राद्धास्ते सज्जभोजनाः । अनागच्छति तस्मिंश्च, तदाह्वानाय तद्गृहे ॥ ३२५ ॥ शतकापरनामा द्राक्, पुष्कली श्रावको ययौ । शङ्खभार्योत्पला चास्य, चकाराभ्यागतोचितिम् ।। ३२६ ।। तत: पौषधशालायां, शङ्खाढ्यायां विवेश सः । प्रतिक्रम्येर्यापथिकं शङ्खश्रावकमित्यवक् ॥ ३२७ ॥ सिद्धमन्नादि तच्छीघ्रमागच्छ श्रावकव्रजे । तद् भुक्त्वाऽद्य यथा पर्वपौषधं प्रतिजागृमः ॥ ३२८ ॥ ऊचे शङ्खः पौषधिकोऽपोषणेनास्मि सोऽप्यथ । न्यवेदयत्तत्सर्वेषां तत्ते बुभुजिरे ततः ॥ ३२९ ॥ शङ्खोऽथापारयित्वैव, पौषधं प्राणमज्जिनम् । प्रातः श्राद्धाः परेऽप्येवं, शुश्रुवुर्देशनां प्रभोः ॥ ३३० ॥ देशनाऽन्ते श्रावकास्ते, गत्वा शङ्खस्य सन्निधौ । अवादिषुरुपालम्भं, ह्यः साध्वस्मानहीलयः ।। ३३१ ॥ ततस्तान् भगवानूचे, मा शङ्खं हीलयन्तु भोः । सुदृष्टिर्दृढधर्माऽयं, सुष्ठु जागरितो निशि ॥ ३३२ ॥ एवं यो वर्द्धमानेन, स्तुतस्तादृशपर्षदि । विदेहे सेत्स्यमानोऽसौ पञ्चमाङ्गे उदीरितः ॥ ३३३ ॥ स्वर्गेऽस्यायुरपि प्रोक्तं, श्रुते पल्यचतुष्टयम् । षष्ठो जिनस्तु श्रीमल्लिजिनस्थाने भविष्यति ॥ ३३४ ॥ ततश्च—संख्येय एव कालः स्याद्भाविषष्ठजिनोदये । तत् षष्ठजिनजीवो यः, शङ्खोऽन्य: सेति बुध्यते ॥ स्थानांगवृत्तौ त्वयमेव शङ्खो भावितीर्थकृत्तया प्रोक्तस्तदाशयं न वेद्मीति । ३३५ ॥ जीव: शङ्खस्य षष्ठोऽर्हन्, भावी देवश्रुताभिधः । भविष्यत्युदयाख्योऽर्हन्नन्दीजीवश्च सप्तमः ॥ ३३६ ॥ अष्टमोऽर्हन् सुनन्दस्य, जीव: पेढालसंज्ञकः । आनन्दजीवो नवमः, पोट्टिलाख्यो जिनेश्वरः || ३३७ ॥ दशम: शतकस्यात्मा, शतकीर्त्तिर्भविष्यति । शङ्खस्यायं सहचरः, पुष्कलीत्यपराह्वयः ॥ ३३८ ॥ श्रीहैमवीरचरित्रे तु नवमः कैकसीजीवो दशमस्तु रेवतीजीव इति दृश्यते । सुता चेटकराजस्य, सुज्येष्टा स्वीकृतव्रता । आतापनां करोति स्म, निवस्त्राऽन्तरुपाश्रयम् ।। ३३९ ।। इतः परिव्राट् पेढालो, विद्यासिद्धो गवेषयन् । विद्यादानोचितं पात्रमपश्यत्तां महासतीम् ॥ ३४० ॥ यद्यस्या ब्रह्मचारिण्याः, कुक्षिजस्तनयो भवेत् । तस्यार्हः स्यात्तदा व्याघ्रीदुग्धस्य स्वर्णपात्रवत् ॥ ३४१ ॥ विञ्चिन्त्यैवं धूमिकया, व्यामोहं विरचय्य सः । तद्योनावक्षिपद्बीजं, क्रमाज्जातश्च दारकः ॥ ३४२ ॥ सह मात्राऽन्यदा सोऽगाज्जिनाभ्यर्णं तदा जिनम् । विद्याभृत्कालसन्दीप:, को मां हन्तेति पृष्टवान् ?॥ ३४३ ॥ स्वामिनोक्ते सत्यकिनि, तमुपेत्य जहास सः । मारयिष्यसि मां त्वं रे, इत्युक्त्वाऽपातयत्पदोः ॥ ३४४ ॥ अपहृत्यान्यदा साध्वीसकाशाज्जनकेन सः । समग्रा ग्राहितो विद्या, धीरः साधयति स्म ताः ॥ ३४५ ॥ रोहिण्या विद्यया व्यापादितो जन्मसु पञ्चसु । षष्ठे जन्मनि षष्मासायुषा तुष्टाऽपि नादृता ॥ ३४६ ॥ १ श्रीस्थानाङ्गवृत्तौ हि शङ्खस्य भावितीर्थकृत्त्वोक्तावपि न षष्ठजिनतयोक्तिः ततो नामान्तरेणान्यजिनपूर्वभवः स्यात् ।
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy