SearchBrowseAboutContactDonate
Page Preview
Page 694
Loading...
Download File
Download File
Page Text
________________ 677 प्राग्जन्मसाधनात्तुष्टा, भवेऽस्मिन् सप्तमे च सा । ललाटे विवरं कृत्वा, हृदि तस्य विवेश च ॥ ६४७ ॥ ललाटविवरं त्वक्षि, जातं दिव्यानुभावतः । जघान कालसन्दीपं, स पेढालं च दाम्भिकम् ॥ ३४८ ॥ प्राप्तो विद्याधरेन्द्रत्वं, नत्वा सर्वान् जिनेश्वरान् । नाट्यपूजां प्रभोः कृत्वा, रमते स्म यथासुखम् ॥ ३४९ ॥ महादेव इति ख्यातो, रुद्र एकादश: स च । एकादशो जिनो भावी, सत्यकी सुव्रताभिधः ॥ ३५० ॥ द्वारकाधिपतिः कृष्णवासुदेवो महद्धिकः । भक्तः श्रीनेमिनाथस्य, सद्धर्मः श्रावकोऽभवत् ॥ ३५१॥ । अष्टादशसहस्राणि, वन्दमानोऽन्यदा मुनीन् । स वन्दनेन गुरुणा, सम्यक्त्वं क्षायिकं दधौ ॥ ३५२ ॥ सप्तमक्षितियोग्यानि, दुष्कृतान्यपवर्तयन् । चक्रे तृतीयक्ष्मााणि, तीर्थकृन्नाम चार्जयत् ॥ ३५३ ॥ तथोक्तं-"तित्थयस्तं सम्मत्तखाइयं सत्तमीइ तइयाए । वंदणएणं विहिणा बद्धं च दसारसीहेण" ॥ [संबोधसत्तरि गा. १०६] कृष्णजीवोऽममाख्यः स, द्वादशो भविता जिनः । सुरासुरनराधीशप्रणतक्रमपङ्कजः ॥ ३५४ ॥ वसुदेवहिण्डौ तु-“कण्हौ तइयपुढवीओ उव्वट्टित्ता भारहे वासे सयदुवारे नयरे पत्तमंडलियभावो पव्वज्जं पडिवज्जिय तित्थयरनामं पवज्जित्ता वेमाणिए उवज्जित्ता दुवालसमो अममनाम तित्थयरो भविस्सइ" इत्युक्तमिति ज्ञेयं । बलदेवस्य जीवोऽर्हन्निष्कषायस्त्रयोदशः । कृष्णाग्रजः कृष्णतीर्थे, सेत्स्यतीत्यन्य एव सः ॥ ३५५ ॥ 'भवसिद्धिओ य भयवं ? सिज्स्सिइ कण्हतित्थंमि' इत्यावश्यकनियुक्तिवचनात् । श्रीनेमिचरित्रेऽपि'-'गच्छन्त्यवश्यं तेऽधस्तात्त्वं गामी वालुकाप्रभाम् । श्रुत्वेति कृष्णः सद्योपि नितान्त विधुरोऽभवत् ॥ भूयोऽभ्यधत्त सर्वज्ञो, मा विषीद जनार्दन ! । तत उद्धृत्य मर्त्यस्त्वं, भावी वैमानिकस्ततः ॥ उत्सर्पिण्यां प्रसर्पन्त्यां, शतद्वारपुरेशितुः । जितशत्रोः सुतोऽहंस्त्वं, द्वादशो नामतोऽममः ॥ ब्रह्मलोकं बलो गामी, मत्यो भावी ततश्च्युतः । ततोऽपि देवतश्च्युत्वा, भाव्यत्र भरते पुमान् ॥ उत्सर्पिण्यां प्रसर्पन्त्यामममाख्यस्य केशव ! । तीर्थनाथस्य ते तीर्थे, स मोक्षमुपयास्यति ॥ [त्रिषष्ठिशलाका पर्व. ८. सर्ग. ११. श्लो. ५० थी ५४] भावी जीवश्च रोहिण्या, निष्पुलाकश्चतुर्दशः । जिनो वृजिनहृद्देवनरदेवनतक्रमः ॥ ३५६ ॥ पुरे राजगृहेऽथासीत्प्रसेनजिन्महीपतेः । नागाख्यो रथिकस्तस्य, प्रेयसी सुलसाभिधा ॥ ३५७ ॥ तया सुतार्थी स्वपतिरिन्द्रादीन्मानयन् सुरान् । अन्यां परिणयेत्युक्तो, न मेनेऽत्यन्ततन्मनाः ॥ ३५८ ॥ तस्याः सम्यक्त्वविषयां, प्रशंसां शक्रनिर्मिताम् । अश्रद्दधत्सुरः कोऽपि, मुनिरूप: समेत्य ताम् ॥ ३५९ ॥ ऊचे तव गृहे लक्षपाकं तैलं यदस्ति तत् । दीयतां भिषजोक्तं मे, ततः सा मुमुदे भृशम् ॥ ३६० ॥ आहरन्त्याच तत्तूर्णं, भग्नं देवेन भाजनम् । एवं द्वितीयं तृतीयं, नाखिद्यत तथाऽप्यसौ ॥ ३६१ ॥ ततस्तुष्टेन देवेन, द्वात्रिंशद्गुटिका ददे । आसां प्रभावाद् द्वात्रिंशद्भवितारः सुतास्तव ॥ ३६२ ॥ प्रयोजनेऽहं स्मर्त्तव्य, इत्युक्त्वा स तिरोदधौ । सर्वाभिरेकः पुत्रोऽस्त्वित्याजहे गुटिकास्त्वसौ ॥ ३६३ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy