SearchBrowseAboutContactDonate
Page Preview
Page 691
Loading...
Download File
Download File
Page Text
________________ 674 तथाहु:- कालदुगे तिचउत्थारएसु एगूणनवइपक्खेसु । सेसगएसु सिज्यंति हुंति पढमंतिमजिणिंदा ॥ [ क्षेत्रसमास गा. १०० ] एषोऽवसर्पिणीजातचतुर्विंशजिनोपमः । प्रायऽगमानवर्णायुः कान्तिप्रभृतिपर्यवैः ॥ २७८ ॥ इत्युत्सर्पिण्यवसर्पिण्यर्हच्चक्रयादयोऽखिलाः । प्रातिलोम्यानुलोम्याभ्यां भाव्यास्तुल्या मनीषिभिः ।। २७९ ।। मिथोंडतरं तावदेव, यस्योत्पत्तिर्यदोदिता । शेषेऽरकेऽवसर्पिण्यां सोत्सर्पिण्यां गतेऽरके ॥ २८० ॥ गतेऽरकेऽवसर्पिण्यां यस्योत्पत्तिर्यदोदिता । शेषेऽरके सोत्सर्पिण्यां, स्वयं भाव्या विवेकिभिः ॥ २८१ ॥ त्रयोविंशतिरर्हन्तस्तथैकादश चक्रिणः । अरकेऽस्मिन् भवन्त्येवं, सर्वेऽपि केशवादयः ॥ २८२ ॥ आयुरन्दशतं त्रिंशमादावत्राङ्गिनां भवेत् । पूर्वकोटिमितं चान्ते, वर्द्धमानं शनैः शनैः ॥ २८३ ॥ आदौ स्युः सप्तहस्तोच्चवपुषो मनुजास्ततः । वर्द्धमानाः पञ्चचापशतोच्चाङ्गाः स्मृताः श्रुते ॥ २८४ ॥ एवं पूर्णे तृतीयेऽरे, चतुर्थः प्रविशत्यरः । स प्राक्तनतृतीयाभ:, सुषमदुष्षमाभिधः ॥ २८५ ॥ एकोननवतौ पक्षेष्यतीतेष्वादिमक्षणात् । चतुर्विंशस्यार्हतोऽस्मिन्नुत्पत्तिः स्याज्जिनेशितुः ॥ २८६ ॥ अरकेऽस्मिन् भवत्येवं द्वादशश्चक्रवर्त्यपि । तत्पद्धतिस्तु सर्वापि, विज्ञेया पूर्ववर्णिता ॥ २८७ ॥ उत्सर्पिण्यां स्युस्त्रिषष्टिः, शलाकापुरुषा इति । दशक्षेत्र्यां तृतीयारे, तुर्याऽराद्यांशसंयुते ॥ २८८ ॥ एवं पञ्चमषष्ठारावपि भाव्यौ विपर्ययात् । पूर्वोदितावसर्पिण्या, द्वितीयाद्यारकोप ॥ २८९ ॥ उत्सर्पिण्यां यथैष्यंत्यां, क्षेत्रेऽस्मिन् भरताभिधे । पद्मनाभाभिधः श्रीमान्, प्रथमोऽर्हन् भविष्यति ॥ २९० ॥ स च श्रेणिकराजस्य, जीवः सीमन्तकेऽधुना । नरके वर्त्तते रत्नप्रभायां प्रथमक्षितौ ॥ २९९ ॥ स्थितिं स तत्र चतुरशीतिवर्षसहस्रिकाम् । मध्यमामनुभूयान्दैः, कियद्भिरधिकां ततः ॥ २९२ ॥ पादमूले भारतस्य, वैताढ्यस्य महागिरेः । देशे दूरगतक्लेशे, पाण्डुवर्द्धनसंज्ञके ॥ २९३ ॥ शतद्वाराभिधपुरे, सुतरत्नं भविष्यति । सुमतेः कुलकरस्य, भद्रास्त्रीकुक्षिसम्भवः ॥ २९४ ॥ श्रीवीरपद्मनाभयोरन्तरं चैवं — “चुलसीवाससहस्सा, वासा सत्तेव पञ्च मासा य । वीरमहापउमाणं अंतरमेयं वियाणाहि” ॥ इति नंदीवृत्तौ । इदं वीरमहापद्मयोर्निर्वाणोत्पादयोरन्तरं ज्ञेयं श्रेणिकराजजीवस्य तु नरके किञ्चिदुक्तान्तरकालादधिकमेवायुः सम्भवि, श्रेणिके मृते तु कियत्कालं वीरार्हत इह विहारात्तावतः कालस्य तदायुष्यधिकत्वादिति । स चतुर्दशभि: स्वप्नैः, सूचितः शक्रपूजितः । जनिष्यते दिने यस्मिन्, तस्मिंस्तत्र पुरेऽभितः ॥ २९५ ॥ अंतर्बहिश्च पद्मानां, रत्नानां चातिभूयसाम् । वृष्टिर्भविष्यति प्राज्या, वारामिव तपात्यये ॥ २९६ ॥ ततः पित्रादयस्तस्य, मुदिता द्वादशे दिने । करिष्यन्ति महापद्म, इति नाम गुणानुगम् ॥ २९७ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy