SearchBrowseAboutContactDonate
Page Preview
Page 690
Loading...
Download File
Download File
Page Text
________________ 673 तुर्यो वनस्पतीन् सर्वान्, पञ्चमस्तद्गतान् रसान् । आहुः प्रयोजनान्येवं, पञ्चानामप्यनुक्रमात् ॥ २५८ ॥ तत: क्रमाद्भवेद्भूमिर्भूरिभिर्नवपल्लवैः । वृक्षगुच्छलतागुल्मतृणादिभिरलङ्कृता ।। २५९ ।। तदा प्रसन्ना तृप्ता च भूमिर्भाति नवाङ्कुरा । रोमाञ्चितेव भूयिष्ठकालेन कृतपारणा ॥ २६० ॥ प्राप्तधातुक्षया शुष्का, या मृतेवाभवन्मही । सा पुनर्यौवनं प्रापि, सत्कालेन रसायनैः ॥ २६१ ॥ मनोरमां सुखस्पर्शी, प्रोत्फुल्लद्रुममण्डिताम् । तदा विलोक्य ते भूमिं मोदन्ते बिलवासिनः ॥ २६२ ॥ ततो बिलेभ्यस्ते मातृगर्भेभ्य इव निर्गताः । अपूर्वमिव पश्यन्ति, विश्वं प्राप्तमहासुखाः ॥ २६३ ॥ गणशस्तेऽथ सम्भूय, वन्दत्येवं परस्परम् । जातो भोः सुखकृत्कालो, रमणीयं च भूतलम् ॥ २६४ ॥ वनस्पतिभिरेभिश्च, दलपुष्पफलाञ्चितैः । मधुरैः पावनैः पथ्यैराहारो नो भवत्वथ ।। २६५ ।। अतः परं च यः कोऽपि, मत्स्यकूर्मादिजाङ्गलैः । करिष्यत्यशुभैर्वृत्तिं स पापोऽस्मद्गणाद्द्बहिः ।। २६६ ।। तस्य नामापि न ग्राह्यं, वीक्षणीयं मुखं न च । छायाऽप्यस्य परित्याज्या, दूरेऽङ्गस्पर्शनादिकम् ॥ २६७ ॥ इति व्यवस्थां संस्थाप्य, ते रमन्ते यथासुखम् । भूतलेऽलङ्कृते विष्वग्, रम्यैस्तृणलतादिभिः ॥ २६८ ॥ कुतश्चित्पुरुषात्तेऽथ, जातिस्मृत्यादिशालिनः । क्षेत्राधिष्ठातृदेवादा, कालानुभावतोऽपि च ॥ २६९ ॥ ते जनाः प्राप्तनैपुण्या, व्यवस्थामपरामपि । कुर्वन्ति नगर ग्रामनिकायरचनादिकाम् ॥ २७० ॥ अन्नपाकाङ्गसंस्कारवस्त्रालङ्करणान्यपि । विवाहराजनीत्यादि, क्रमात्सर्वं प्रवर्त्तते ॥ २७१ ।। तथोक्तं जम्बूद्वीपप्रज्ञप्तिवृत्तौ एतदरकवर्णने - “द्वितीयारे पुरादिनिवेशराजनीतिव्यवस्थादिकृज्जातिस्मारकादिपुरुषद्वारा वा क्षेत्राधिष्ठायकदेवप्रयोगेण वा कालानुभावजनितनैपुण्येन वा तस्य सुसम्भवत्वादिति.” कालसप्ततौ तु द्वितीयारके नगरादिस्थितिकारिणः कुलकरा भवन्तीत्युक्तं । तथाहि - “बीए उ पुराइकरो जाइसरो विमलवाहन १ सुदामो २ । संगम ३ सुपास ४ दत्तो ५ सुमुह ६ सुमई ७ कुलगरत्ति ॥ [ कालसप्तति श्लो. ६२] स्थानाङ्गसप्तमस्थानेऽप्युक्तं- “भरहे वासे आगमेस्साए ओसप्पिणीए सत्त कुलकरा भविस्संति, तं जहा - मित्तवाहणे १ सुभोमे २ य सुप्पभे ३ य सयंपभे ४ । दत्ते ५ सुहुमे ६ सुबन्धू ७ य आगमेसाण होक्खत्ति ॥ षट् संस्थानानि ते दध्युः, क्रमात्संहननानि च । यान्ति कर्मानुसारेण, जना गतिचतुष्टये ॥ २७२ ॥ उत्कर्षादरकस्यादौ, ते विंशत्यब्दजीविनः । अन्ते च त्रिंशदधिकशतवर्षायुषो जनाः ॥ २७३ ॥ आदौ स्युर्द्विकरोत्तुङ्गवपुषस्ते ततः क्रमात् । वर्द्धमानोच्छ्रया अन्ते, सप्तहस्तसमुच्छ्रिताः ॥ २७४॥ वर्णगन्धरसस्पर्शजीवितोच्चत्वपर्यवैः । वर्द्धमानैर्वर्द्धमानैः, पूर्णेऽस्मिन् दुष्षमारके ।। २७५ ।। तृतीयोऽरः प्रविशति, दु:षमसुषमाभिधः । स प्रातिलोम्यात्पूर्वोक्तचतुर्थारकसन्निभः ॥ २७६ ॥ अरकस्यास्य पक्षेषु गतेषु प्रथमक्षणात् । एकोननवतावाद्यजिनोत्पत्तिः प्रजायते ॥ २७७ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy