Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 681
________________ 664 वेश्मवीवाहसीमन्तादिषु संसारकर्मसु । ऋणं कृत्वापि वित्तानि, विलसन्ति घना जनाः ॥ ६१ ॥ चैत्योपाश्रयदेवार्चाप्रतिष्ठाद्युत्सवेषु तु । उपदेशं न शृण्वन्ति, शक्ता अप्येडमूकवत् ॥ ६२ ॥ श्रद्धाहानिर्द्रव्यर्हानिर्धर्महानिर्यथाक्रमम् । आयुर्हानिर्वपुहानिः सारहानिश्च वस्तुषु ॥ ६३ ॥ कौटिल्यमग्रजः स्वल्पं, वेत्त्यनल्पं ततोऽनुजः । यथाकनिष्ठमित्येवं, तद्धर्द्धताधिकाधिकम् ॥ ६४॥ मणिमंत्रौषधीतंत्रास्तादृग्माहात्म्यवर्जिताः । देवा भवन्ति नाध्यक्षाः सम्यगाराधिता अपि ॥ ६५ ॥ स्वल्पतुच्छाऽरसफलाः, सहकारादयो द्रुमाः । गोमहिष्यादयोऽप्यल्पदुग्धास्तान्यरसानि च ॥ ६६ ॥ दुर्णय वर्द्धते कूटतुलादिर्लोभवृद्धितः । ततः स्युर्जलदास्तुच्छाः, पृथिवी नीरसा ततः ॥ ६७ ॥ औषध्यस्तेन निस्सारा, मानवानां ततः क्रमात् । आयुर्देहबलादीनां परिहाणिः प्रवर्त्तते ॥ ६८ ॥ तथोक्तं तन्दुलवैचारिके - [ गाथा ५० थी ५३ ] “ संधयणं संठाणं उच्चतं आउयं च मणुआणं । अणुसमयं परिहायई ओसप्पिणिकालदोसेण ॥ कोहमयमायलोभा ओसन्नं वड्ढए य मणुआणं । कूडतुलकूडमाणा तेणऽणुमाणेण सव्वंपि ॥ विसमा अज्जतुलाओ विसमाणि य जणवसु माणाणि । विसमा रायकुलाई तेण उ विसमाई वासाई ॥ विसमेसु अ वासेसु हुंति असाराई ओसहिबलाई । ओसहिदोब्बलेण य आउं परिहायड़ नराणं” ॥ बकुशाश्च कुशीलाश्च, स्युर्द्विधैवात्र साधवः । न स्युः पुलाकनिर्ग्रन्थस्नातकाः कालदोषतः ॥ ६९ ॥ यस्यातिचारपङ्केन, चारित्रं बकुशं भवेत् । बकुशः श्रमणः स स्यात्, बकुशं नाम कर्बुरम् ॥ ७० ॥ स च द्विधोपकरणदेहातिचारभेदतः । आद्यस्तत्रर्त्तुबद्धेऽपि, काले निर्णेक्ति चीवरम् ॥ ७१ ॥ परिधत्ते विभूषायै, श्लक्ष्णं सारं तदीहते । दण्डपात्रादिकं मृष्टं, कृतशोभं बिभर्त्ति च ॥ ७२ ॥ मात्राधिकं चेहते तत्, बकुशोऽयमिहादिमः । अन्यस्तु नखकेशादि, विना कार्यं विभूषयन् ॥ ७३ ॥ कुशो द्विविधोऽप्येष स्वस्येच्छति परिच्छदम् । पाण्डित्यादियश: काङ्क्षी, सुखशीलः क्रियालसः ॥ ७४ ॥ तथोक्तं पञ्चनिर्ग्रन्थ्यां-“तह देससव्वछेयारिहहिं सबलेहिं संजुओ बउसो । मोहक्खयत्थमम्बुट्ठिओ य सुत्तंमि भणियं च ॥ उवगरणदेहचुक्खा सिद्धीजसगारखा सिया निच्चं । बहुसबलछेयजुत्ता निग्गंथा बाउसा भणिया ” ॥ [ श्लोक - १९ - २०] शीलं यस्येह चारित्रं, कुत्सितं स कुशीलकः । प्रतीसेवाकषायाभ्यां द्विविधः स प्रकीर्त्तितः ॥ ७५ ॥ द्वैधोऽप्ययं पञ्चविधो, ज्ञानदर्शनयोर्भवेत् । तपश्चारित्रयोश्चैव यथासूक्ष्मे च तादृशः ॥ ७६ ॥ स ज्ञानादिकुशीलो यो, ज्ञानादीनुपजीवति । यथासूक्ष्मस्तु स स्याद्यः प्रीयते स्वप्रशंसया ॥ ७७ ॥ ज्ञानादिषु कुशीलाः स्युः, पञ्चामी प्रतिसेवया । कषायतोऽथ ज्ञानादिकुशीलान् ब्रूमहे परान् ॥ ७८ ॥ यः कषायैः संज्वलनैस्तपो ज्ञानं च दर्शनम् । अनुयुङ्क्ते कषायेण, स ज्ञानादिकुशीलकः ॥ ७९ ॥ शापं यच्छंश्च चारित्रकुशीलः स्यात्कषायतः । यथासूक्ष्मश्च मनसा, यः क्रोधादिकषायकृत् ॥ ८० ॥

Loading...

Page Navigation
1 ... 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738