Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
663
पाखण्डिनोऽपि विविधैः, पाखण्डैर्भद्रकान् जनान् । प्रतारयन्ति दुःखाब्धेर्वयं निस्तारका इति ॥ ३४ ॥ म्लेच्छमिथ्यादृगादीनां, स्वस्वाचारे दृढास्थता । आर्हतानां च शुद्धेऽपि, धर्म न प्रत्ययो दृढः ॥ ३५ ॥ पञ्चाग्निमाघस्नानादीन्यन्ये कष्टानि कुर्वते । आर्हतास्त्वलसायन्ते, सुकरावश्यकादिषु ॥ ३६ ॥ यत्याभासा गणं त्यक्त्वा, स्युः केचित्स्वैरचारिणः । श्राद्धा अप्यनुगच्छन्ति, तान् बाला ग्रहिलानिव ॥ ३७ ॥ गणस्थिताश्च निर्ग्रन्था, धर्मापकरणेष्वपि । ममत्वाभिनिवेशेन, स्युः परिग्रहविप्लुताः ॥ ३८ ॥ आराधयन्ति नो शिष्या, गुरुन् गुणगुरूनपि । विज्ञंमन्या गुरुभ्योऽपि, विनयं न प्रयुञ्जते ॥ ३९ ॥ तनयाश्चावजानन्ति, मातापित्रादिकानिति । जानन्ति किममी तत्त्वं, जराजर्जरबुद्धयः ॥ ४० ॥ परस्परं विरुध्यन्ते, स्वजना: सोदरादयः । परकीयैश्च सौहाई, कुर्वते हार्ददर्शिनः ॥४१॥ बाल्ये प्रव्राजिताः शिष्याः, पाठिता: शिक्षिता: श्रमात् । गुरोस्तेऽपि प्रतीपाः स्युर्य कीटा:कुञ्जरीकृताः ॥ ४२ ॥ प्रहिता ये वणिज्यायै, विश्वस्तैरन्यभूमिषु । श्रेष्ठिनां तेऽपि सर्वस्वं, मुष्णन्त्याढ्यीकृता अपि ॥ ४३ ॥ छलेनाश्वास्य जल्पाद्यैः, क्षत्रिया नन्ति वैरिणः । प्रायेणाऽनीतियुद्धानि, कुर्वते मृत्युभीरवः ॥ ४४ ॥ स्नुषा: श्वशुरयोः सम्यग् विनयं न वितन्वते । प्रसादमुचितं तेऽपि, वधूटीषु न कुर्वते ॥ ४५ ॥ यैः सर्वस्वव्ययैः पोष, पोषमुद्राह्य वर्द्धिताः। तेभ्यः पितृभ्यो भिन्नाः स्युः, क्रोधान्धा: स्त्रीमुखाः सुताः ॥ ४६॥ प्रविश्य हृदयं पत्युः, खरा वक्रमुखी वधूः । पितृपुत्रौ पृथक्कुर्यात्कुञ्चिकेवासु तालकम् ॥४७॥ मातापित्रोरविश्वासः, श्वश्रूश्वशुरयोः पुनः । विश्वासः परमः पत्नीवचसा हन्ति मातरम् ॥ ४८ ॥ नापि पुष्णन्ति संपन्नाः, पितृमात्रादिपक्षजान् । पत्नीवांश्च पुष्णन्ति, वित्तवस्त्राशनादिभिः ॥ ४९ ॥ स्नुषासुतेषु प्रौढेषु, गृहे विषयसेविषु । सेवन्ते विषयान् वृद्धाः, पितरोऽपि गतत्रपा: ॥ ५० ॥ वलीलुलितचर्मापि, पलितश्वेतकूर्चकः । कम्प्रः श्लथोऽपि नो बालामुदहन् लज्जते जनः ॥५१॥ विक्रीणते सुताः केचिहुरवस्थाः सुतानपि। आसन्नमृत्यवे दद्युः, स्वपुर्वी धनलिप्सवः ॥ ५२ ॥ राजामात्यादयो येऽपि, न्यायमार्गप्रवर्तकाः । ते परान् शिक्षयन्तोऽपि, स्वयं स्युर्व्यभिचारिणः ॥ ५३॥ साकूतोक्तिकटाक्षौधैः, स्तनदोर्मूलदर्शनैः । गणिका इव चेष्टन्ते निस्त्रपाः कुलयोषितः ॥ ५४॥ मातुः स्वसुः समर्थ स्युः, पुत्राया भाण्डवादिनः । श्वशुरादिसमक्षं च, वदन्त्येवं स्नुषा अपि ॥ ५५ ॥ वञ्चका: स्वार्थनिष्ठाश्च, स्युमिथः स्वजना अपि । वृत्तिं कुर्वन्ति वणिजो, दम्भैः कूटतुलादिभिः ॥ ५६ ॥ हानिः प्रत्युत वाणिज्ये, दुष्कराऽऽजीविका नृणाम् । न च लाभेऽपि संतुष्टिस्तृष्णा स्यादधिकाधिका ॥ ५७ ॥ बहवो दुविधा लोकाः, विद्यन्ते धनकांक्षया । विषयाणां तृष्णयैव, पूरयन्त्यखिलं जनुः ॥ ५८ ॥ रूपचातुर्युदारेषु, निजदारेषु सत्स्वपि । परदारेषु मन्यन्ते, रन्त्वाऽऽत्मानं गुणाधिकम् ॥ ५९॥ स्यादकिञ्चित्करो लोके, सरल: सत्यवाग्जनः । कुटिलो वक्रवादी च, प्राय: स्याज्जनतादृतः ॥ ६०॥

Page Navigation
1 ... 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738