SearchBrowseAboutContactDonate
Page Preview
Page 680
Loading...
Download File
Download File
Page Text
________________ 663 पाखण्डिनोऽपि विविधैः, पाखण्डैर्भद्रकान् जनान् । प्रतारयन्ति दुःखाब्धेर्वयं निस्तारका इति ॥ ३४ ॥ म्लेच्छमिथ्यादृगादीनां, स्वस्वाचारे दृढास्थता । आर्हतानां च शुद्धेऽपि, धर्म न प्रत्ययो दृढः ॥ ३५ ॥ पञ्चाग्निमाघस्नानादीन्यन्ये कष्टानि कुर्वते । आर्हतास्त्वलसायन्ते, सुकरावश्यकादिषु ॥ ३६ ॥ यत्याभासा गणं त्यक्त्वा, स्युः केचित्स्वैरचारिणः । श्राद्धा अप्यनुगच्छन्ति, तान् बाला ग्रहिलानिव ॥ ३७ ॥ गणस्थिताश्च निर्ग्रन्था, धर्मापकरणेष्वपि । ममत्वाभिनिवेशेन, स्युः परिग्रहविप्लुताः ॥ ३८ ॥ आराधयन्ति नो शिष्या, गुरुन् गुणगुरूनपि । विज्ञंमन्या गुरुभ्योऽपि, विनयं न प्रयुञ्जते ॥ ३९ ॥ तनयाश्चावजानन्ति, मातापित्रादिकानिति । जानन्ति किममी तत्त्वं, जराजर्जरबुद्धयः ॥ ४० ॥ परस्परं विरुध्यन्ते, स्वजना: सोदरादयः । परकीयैश्च सौहाई, कुर्वते हार्ददर्शिनः ॥४१॥ बाल्ये प्रव्राजिताः शिष्याः, पाठिता: शिक्षिता: श्रमात् । गुरोस्तेऽपि प्रतीपाः स्युर्य कीटा:कुञ्जरीकृताः ॥ ४२ ॥ प्रहिता ये वणिज्यायै, विश्वस्तैरन्यभूमिषु । श्रेष्ठिनां तेऽपि सर्वस्वं, मुष्णन्त्याढ्यीकृता अपि ॥ ४३ ॥ छलेनाश्वास्य जल्पाद्यैः, क्षत्रिया नन्ति वैरिणः । प्रायेणाऽनीतियुद्धानि, कुर्वते मृत्युभीरवः ॥ ४४ ॥ स्नुषा: श्वशुरयोः सम्यग् विनयं न वितन्वते । प्रसादमुचितं तेऽपि, वधूटीषु न कुर्वते ॥ ४५ ॥ यैः सर्वस्वव्ययैः पोष, पोषमुद्राह्य वर्द्धिताः। तेभ्यः पितृभ्यो भिन्नाः स्युः, क्रोधान्धा: स्त्रीमुखाः सुताः ॥ ४६॥ प्रविश्य हृदयं पत्युः, खरा वक्रमुखी वधूः । पितृपुत्रौ पृथक्कुर्यात्कुञ्चिकेवासु तालकम् ॥४७॥ मातापित्रोरविश्वासः, श्वश्रूश्वशुरयोः पुनः । विश्वासः परमः पत्नीवचसा हन्ति मातरम् ॥ ४८ ॥ नापि पुष्णन्ति संपन्नाः, पितृमात्रादिपक्षजान् । पत्नीवांश्च पुष्णन्ति, वित्तवस्त्राशनादिभिः ॥ ४९ ॥ स्नुषासुतेषु प्रौढेषु, गृहे विषयसेविषु । सेवन्ते विषयान् वृद्धाः, पितरोऽपि गतत्रपा: ॥ ५० ॥ वलीलुलितचर्मापि, पलितश्वेतकूर्चकः । कम्प्रः श्लथोऽपि नो बालामुदहन् लज्जते जनः ॥५१॥ विक्रीणते सुताः केचिहुरवस्थाः सुतानपि। आसन्नमृत्यवे दद्युः, स्वपुर्वी धनलिप्सवः ॥ ५२ ॥ राजामात्यादयो येऽपि, न्यायमार्गप्रवर्तकाः । ते परान् शिक्षयन्तोऽपि, स्वयं स्युर्व्यभिचारिणः ॥ ५३॥ साकूतोक्तिकटाक्षौधैः, स्तनदोर्मूलदर्शनैः । गणिका इव चेष्टन्ते निस्त्रपाः कुलयोषितः ॥ ५४॥ मातुः स्वसुः समर्थ स्युः, पुत्राया भाण्डवादिनः । श्वशुरादिसमक्षं च, वदन्त्येवं स्नुषा अपि ॥ ५५ ॥ वञ्चका: स्वार्थनिष्ठाश्च, स्युमिथः स्वजना अपि । वृत्तिं कुर्वन्ति वणिजो, दम्भैः कूटतुलादिभिः ॥ ५६ ॥ हानिः प्रत्युत वाणिज्ये, दुष्कराऽऽजीविका नृणाम् । न च लाभेऽपि संतुष्टिस्तृष्णा स्यादधिकाधिका ॥ ५७ ॥ बहवो दुविधा लोकाः, विद्यन्ते धनकांक्षया । विषयाणां तृष्णयैव, पूरयन्त्यखिलं जनुः ॥ ५८ ॥ रूपचातुर्युदारेषु, निजदारेषु सत्स्वपि । परदारेषु मन्यन्ते, रन्त्वाऽऽत्मानं गुणाधिकम् ॥ ५९॥ स्यादकिञ्चित्करो लोके, सरल: सत्यवाग्जनः । कुटिलो वक्रवादी च, प्राय: स्याज्जनतादृतः ॥ ६०॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy