Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
642
१०४६ ॥
१०४७ ॥
व्यक्तस्वामिनि पञ्चाशद्, द्वादशाष्टादशापि च । त्रिषु भावेषु सर्वायुरशीतिः शरदः स्मृताः ।। १०४२ ॥ पञ्चाशच्च द्विचत्वारिंशदष्टौ शरदः क्रमात् । सुधर्मस्वामिनो गार्हस्थ्यादिष्वायुश्च तच्छतम् ॥ १०४३ ॥ संवत्सरास्त्रिपञ्चाशच्चतुर्दश च षोडश । गार्हस्थ्यादिषु षष्ठस्य, त्र्यशीतिरखिलं जनुः ॥ १०४४ ॥ मौर्यस्याब्दाः पञ्चषष्टिश्चर्तुदश च षोडश । गृहित्वादिषु भावेषु, शतं पञ्चोनमन्वितम् ॥ १०४५ ॥ अकम्पितस्याष्टचत्वारिंशन्नवैकविंशतिः । गृहित्वादिषु वर्षाणि, सर्वायुरष्टसप्ततिः ॥ नवमस्य षट्चत्वारिंशद् द्वादश चतुर्दश । त्रिषु भावेषु वर्षाणि, सर्वमायुर्द्विसप्ततिः ॥ तार्यस्य च षट्त्रिंशद्दश षोडश वत्सराः । पर्यायेषु त्रिषु प्रोक्तं द्वाषष्टिः सर्वजीवितम् ॥ १०४८ ॥ प्रभासस्य षोडशाष्टौ क्रमात् षोडश वत्सराः । पर्यायेषु त्रिष्वशेषं, चत्वारिंशच्च जीवितम् ।। १०४९ ॥ सिद्धा एकादशाप्येते, गिरौ वैभारनामनि । विहितानशना मासं, पुरे राजगृहाऽभिधे ॥ १०५० ।। नव सिद्धिं गता वीरे, नाथे जीवत्यथादिमः । सिद्धे प्रभौ द्वादशभिर्विंशत्याब्दैश्च पञ्चमः ॥ १०५१ ।। सुधर्मस्वामिनः शिष्यः, प्रशिष्यस्त्रिशलाभुवः । चरमः केवली जम्बूस्वामी चामीकरच्छविः ।। १०५२ ॥ स राजगृहवास्तव्य, ऋषभदत्तनन्दनः ! । धारणीकुक्षिसंभूत, आजन्म ब्रह्मचार्यभूत् ॥ १०५३ ॥ षोडशाब्दानि गार्हस्थ्यं, छद्मस्थत्वं च विंशतिम् । सर्वज्ञत्वं चतुश्चत्वारिंशतं पर्यपालयत् ॥ १०५४ ॥ वर्षाण्यशीतिं सर्वायुः, परिपूर्यान्तिमप्रभौ । शिवं गते चतुःषष्ट्या, वर्षेर्भेजे शिवश्रियम् ॥ अत्र च - अकम्पिताचलभ्रात्रोर्यन्मेतार्यप्रभासयोः । एकाऽभूद्बाचना तस्माद्बीरनेतुर्गणा नव ॥ १०५६ ।। एकवाचनिकः साधुसमुदायो भवेद्गणः । तेऽन्येषामर्हतां ज्ञेया, गणभृत्संख्यया समाः ।। १०५७ ॥ समुच्चिता गणाधीशाः, सर्वेषामर्हतां समे । स्युर्द्विपञ्चाशदधिकाश्चतुर्दश शता इह ।। १०५८ ॥ श्री वीरस्वामिनः साधुसहस्राणि चतुर्दश । षट्त्रिंशच्च सहस्राणि संयतीनां महात्मनाम् ॥ १०५९ ।। इदं किल चतुरशीतिसहस्रादिकंमृषभादीनां तीर्थकृतां श्रमणपरिमाणं प्रधानसूत्रविरचनसमर्थान् श्रमणानधिकृत्य वेदितव्यं इतरथा पुनः सामान्यश्रमणाः प्रभूततरा अपि तस्मिन् तस्मिन् ऋषभादिके आसीरन् इति नन्दीवृत्तौ गच्छाचारवृत्तौ च ।
१०५५ ।।
श्राद्धानां लक्षमेकोनषष्ट्या युक्तं सहस्रकैः । लक्षत्रयं श्राविकाणामष्टादशसहस्रयुक् ॥ १०६० ॥ सर्वज्ञानां शताः सप्त, पञ्च मानसवेदिनाम् । सहस्रमेकमवधिज्ञानिनां त्रिशतान्वितम् ॥ १०६१ ॥ वैक्रियाणां शताः सप्त, सच्चतुर्दशपूर्विणाम् । त्रयः शता वादिवरमुनीनां च चतुःशती ॥ १०६२ ॥ सर्वेऽष्टाविंशतिर्लक्षाः, सर्वेषां साधवोऽर्हताम् । अष्टाचत्वारिंशता च, सहसैरधिकाः स्मृताः ।। १०६३ ॥ संयतीनां चतुश्चत्वारिंशल्लक्षाः सहस्रकाः । षट्चत्वारिंशदेवाथ, षट्संयुक्ता चतुःशती ॥ १०६४॥ लक्षाणि पञ्चपञ्चाशत्, श्रावकाणां गुणौकसाम् । सहसैरष्टचत्वारिंशतोपेतानि निश्चितम् ।। १०६५ ॥

Page Navigation
1 ... 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738